Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 1, 1, 31.2 mohitāḥ saha śakreṇa śriyo vacanamabruvan //
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 41.1 ityukto vāsudevena munayo viṣṇumabruvan /
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 1, 56.2 hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt //
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 4, 1.3 namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan //
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 9, 14.2 ekākī ko bhavāñchete brūhi me puruṣarṣabha //
KūPur, 1, 9, 23.2 ajātaśatrurbhagavān pitāmahamathābravīt //
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 9, 53.2 mohito māyayātyarthaṃ pītavāsasam abravīt //
KūPur, 1, 9, 78.2 saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt //
KūPur, 1, 11, 17.3 śivā satī haimavatī yathāvad brūhi pṛcchatām //
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 14, 1.3 utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare //
KūPur, 1, 14, 6.2 dadhīco nāma viprarṣiḥ prācetasamathābravīt //
KūPur, 1, 14, 18.2 bāḍhamityabruvan vākyaṃ tasya sāhāyyakāriṇaḥ //
KūPur, 1, 14, 51.3 taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ //
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 100.2 na paśyati sma sahasā tādṛśaṃ munayo 'bruvan //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 1, 16, 6.2 brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham //
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 10.1 so 'bravīd bhagavān yogī daityendrāya mahātmane /
KūPur, 1, 16, 31.2 namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt //
KūPur, 1, 16, 59.1 tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ /
KūPur, 1, 19, 33.3 yajñastapo vā saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 44.2 visarjayitvā sampūjya tridhanvānamathābravīt //
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 21, 24.1 tānabravīnmahātejā eṣa dharmaḥ paro mama /
KūPur, 1, 21, 32.1 tatastānabravīd rājā vicintyāsau jayadhvajaḥ /
KūPur, 1, 21, 34.1 athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
KūPur, 1, 21, 36.1 tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
KūPur, 1, 21, 37.1 evaṃ vivāde vitate śūraseno 'bravīd vacaḥ /
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 21, 39.1 tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ /
KūPur, 1, 22, 9.2 gamiṣyāmi purīṃ ramyāṃ hasantī sābravīd vacaḥ //
KūPur, 1, 22, 11.1 tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
KūPur, 1, 22, 12.1 tamabravīt sā subhagā tathā kuru viśāṃpate /
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
KūPur, 1, 22, 40.2 kartukāmo hi nirbījaṃ tasyāghamidamabravīt //
KūPur, 1, 23, 82.2 jāmbavatyabravīt kṛṣṇaṃ bhāryā tasya śucismitā //
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 54.1 tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
KūPur, 1, 25, 62.3 brūhi kṛṣṇa viśālākṣa gahanaṃ hyetaduttamam //
KūPur, 1, 27, 6.2 idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa //
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 31, 21.1 tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 32, 9.2 pūjayitvā yathānyāyamidaṃ vacanamabruvan //
KūPur, 1, 34, 1.3 idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata //
KūPur, 1, 34, 3.2 śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 2, 1, 10.1 athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 5, 43.2 dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan //
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 32.2 kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan //
KūPur, 2, 14, 41.3 adhīṣva bho iti brūyād virāmo 'stviti cāramet //
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 16, 42.1 na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ /
KūPur, 2, 16, 56.2 na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān //
KūPur, 2, 17, 30.2 āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 30, 3.2 yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 31, 92.1 athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 2, 32, 4.2 svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 37, 25.1 so 'bravīd bhagavānīśastapaścartumihāgataḥ /
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
KūPur, 2, 37, 124.3 praṇamya devadeveśamidaṃ vacanamabruvan //
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ //
KūPur, 2, 38, 31.2 samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt //
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //