Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 1, 30.1 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 58.2 śāpāntaṃ prati śarvāṇī śanairvacanamabravīt //
KSS, 1, 2, 7.2 tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt //
KSS, 1, 2, 9.2 iti pṛṣṭastato devyā bhagavānidamabravīt //
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
KSS, 1, 2, 26.2 kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt //
KSS, 1, 2, 28.1 tadbrūhi nijavṛttāntaṃ janmanaḥ prabhṛti prabho /
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 2, 40.2 vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt //
KSS, 1, 3, 1.2 kāṇabhūtau vane tatra punarevedamabravīt //
KSS, 1, 3, 4.1 tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
KSS, 1, 3, 25.1 kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 3, 57.1 kadācitsātha saṃprītā vṛddhā putrakamabravīt /
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 4, 14.1 tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
KSS, 1, 4, 40.2 kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt //
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 4, 50.1 alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
KSS, 1, 4, 66.1 upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt /
KSS, 1, 4, 93.2 gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti //
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 1, 4, 125.1 tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
KSS, 1, 5, 10.2 bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam //
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 5, 41.2 vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ //
KSS, 1, 5, 46.2 tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti //
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra kā /
KSS, 1, 5, 51.2 surūpā strīti tacchrutvā vihasyāhaṃ tamabravam //
KSS, 1, 5, 53.1 praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau /
KSS, 1, 5, 57.1 ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 84.2 ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham //
KSS, 1, 5, 85.2 punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa //
KSS, 1, 5, 89.1 abravīcca sa kāle 'smiñ jīved vararucir yadi /
KSS, 1, 5, 91.2 ityālocya sa rājānamabravīdyācitābhayaḥ //
KSS, 1, 5, 99.2 abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ //
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 1, 6, 4.2 śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt //
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 1, 6, 53.1 ko māṃ śikṣayatītyukte tena mugdhena so 'bravīt /
KSS, 1, 6, 54.1 tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
KSS, 1, 6, 74.1 sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
KSS, 1, 6, 88.1 tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
KSS, 1, 6, 96.2 kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca //
KSS, 1, 6, 107.2 guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ //
KSS, 1, 6, 114.2 abravīn modakair deva paritāḍaya māmiti //
KSS, 1, 6, 125.1 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
KSS, 1, 6, 130.2 evaṃ vicintite dhīmāñ śarvavarmedam abravīt //
KSS, 1, 6, 136.2 śarvavarmā tataścedamadbhutaṃ vākyamabravīt //
KSS, 1, 6, 155.1 tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
KSS, 1, 7, 3.1 tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 1, 7, 12.1 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
KSS, 1, 7, 32.1 tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
KSS, 1, 7, 34.2 śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt //
KSS, 1, 7, 38.1 ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
KSS, 1, 7, 68.1 tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 1, 7, 90.2 manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt //
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 2, 1, 38.2 harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt //
KSS, 2, 2, 55.2 taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt //
KSS, 2, 2, 58.2 mārge satvaramabhyetya pumāneko 'bravīdidam //
KSS, 2, 2, 70.2 bruvantīṃ dayayā so 'tha sahaprasthāyinīṃ vyadhāt //
KSS, 2, 2, 148.2 jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt //
KSS, 2, 2, 172.2 sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā //
KSS, 2, 3, 17.2 gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ //
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 3, 63.2 kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ //
KSS, 2, 3, 64.2 ityārtyā tamavādītsā sa vihasya tato 'bravīt //
KSS, 2, 4, 1.1 atrāntare sa vatseśapratidūtastadabravīt /
KSS, 2, 4, 26.1 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
KSS, 2, 4, 61.2 yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam //
KSS, 2, 4, 76.2 kathāṃ kathaya tarhyekāmiti sāpi tato 'bravīt //
KSS, 2, 4, 82.2 puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti //
KSS, 2, 4, 83.1 tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
KSS, 2, 4, 95.1 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 2, 5, 55.1 sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt /
KSS, 2, 5, 90.2 tadbrūta sādhayāmyeva dhanalipsā ca nāsti me //
KSS, 2, 5, 92.2 iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt //
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 2, 5, 109.2 vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan //
KSS, 2, 5, 120.2 sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt //
KSS, 2, 5, 128.1 pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt /
KSS, 2, 5, 136.2 iti saṃcintya suprajñā sā tāṃ devasmitābravīt //
KSS, 2, 5, 164.2 iti pṛṣṭā tayā śvaśrvā sātha devasmitābravīt //
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 2, 6, 35.1 tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
KSS, 2, 6, 41.2 kiṃ karomyahamasyeti sāpyevaṃ patimabravīt //
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 27.2 prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt //
KSS, 3, 1, 35.2 tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt //
KSS, 3, 1, 61.2 pramādaśaṅkihṛdayo rumaṇvān punar abravīt //
KSS, 3, 1, 71.2 kulakṣaṇā sā kanyeti mithyā rājānam abruvan //
KSS, 3, 1, 104.2 rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ //
KSS, 3, 2, 100.1 gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
KSS, 3, 2, 118.2 brūta bho lokapālāstanna ceddehaṃ tyajāmyaham //
KSS, 3, 3, 11.2 prabodhya taṃ tathābhūtaṃ purūravasamabravīt //
KSS, 3, 3, 165.2 praviśya sa yathāvacca rājānaṃ praṇato 'bravīt //
KSS, 3, 4, 30.2 gopālakānsa papraccha tataste 'pyevamabruvan //
KSS, 3, 4, 38.2 yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt //
KSS, 3, 4, 42.1 so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
KSS, 3, 4, 138.2 tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt //
KSS, 3, 4, 144.1 tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan /
KSS, 3, 4, 198.2 ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt //
KSS, 3, 4, 215.2 tatsvarūpaparijñānasotsukaṃ sā tamabravīt //
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 4, 244.2 niragādatha hā bhadre hā bhadre iti sa bruvan //
KSS, 3, 4, 258.1 kasmādevaṃ bravīṣīti tenoktā vismitena sā /
KSS, 3, 4, 258.2 śrūyatāṃ kathayāmyetadityuktvā punarabravīt //
KSS, 3, 4, 295.2 tadā sa vaṇigārtaḥ sanskandadāso 'bravīdidam //
KSS, 3, 4, 354.2 ayaṃ priyāgame mārgastaveti bruvatīmiva //
KSS, 3, 4, 358.2 idaṃ snānodakaṃ tasyā iti tāśca tamabruvan //
KSS, 3, 4, 366.1 tato bhadrābravīcchīghraṃ prakᄆptasnānamaṇḍanam /
KSS, 3, 5, 3.1 ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
KSS, 3, 5, 12.2 yaugandharāyaṇo 'nyedyur iti rājānam abravīt //
KSS, 3, 5, 31.2 ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ //
KSS, 3, 5, 35.1 sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 43.1 so 'pi praviśya tasyāgre tad eva muhur abravīt /
KSS, 3, 6, 103.2 mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam //
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 3, 6, 153.1 tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
KSS, 3, 6, 169.2 taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan //
KSS, 3, 6, 174.2 rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt //
KSS, 3, 6, 193.2 gṛhītasamayaṃ santaṃ rājānam idam abravīt //
KSS, 3, 6, 199.2 āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ //
KSS, 3, 6, 201.2 gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase //
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 2, 31.2 jīmūtavāhano gatvā taṃ kalpadrumam abravīt //
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 4, 2, 180.2 sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt //
KSS, 4, 2, 186.1 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan /
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 3, 1.2 vijane sacivair yuktam anyedyur idam abravīt //
KSS, 4, 3, 8.2 taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat //
KSS, 5, 1, 3.2 yaugandharāyaṇo mantrī vijanasthitam abravīt //
KSS, 5, 1, 60.1 tasmādagatikastāvad varaṃ mithyā bravīmyaham /
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 69.2 iti bhūyastayā pṛṣṭaḥ sa vipro 'pyevam abravīt //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 75.2 brūhi brūhi punastāvat kenāsi gatavān pathā //
KSS, 5, 1, 141.1 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
KSS, 5, 1, 150.1 tacchrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
KSS, 5, 1, 157.1 ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt /
KSS, 5, 1, 178.1 tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
KSS, 5, 1, 187.1 tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
KSS, 5, 1, 201.1 tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
KSS, 5, 1, 216.1 te ca gatvā tadā dūtā dūrād eva tam abruvan /
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 2, 21.2 punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha //
KSS, 5, 2, 30.1 ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ /
KSS, 5, 2, 59.1 ityuktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
KSS, 5, 2, 95.2 ityuktastena putreṇa punar vipro 'pi so 'bravīt //
KSS, 5, 2, 137.1 kenāmbho yācitaṃ bhūpād ityuccaistatra sa bruvan /
KSS, 5, 2, 141.2 iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt //
KSS, 5, 2, 177.2 aśokadattastatrasthastad dṛṣṭvā sahasābravīt //
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 215.1 tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
KSS, 5, 2, 233.1 iti rājavacaḥ śrutvāśokadattastato 'bravīt /
KSS, 5, 2, 242.1 kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīcca tām /
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 3, 13.1 tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt /
KSS, 5, 3, 45.1 tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
KSS, 5, 3, 70.1 prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt /
KSS, 5, 3, 95.2 mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ //
KSS, 5, 3, 120.1 śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
KSS, 5, 3, 122.1 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
KSS, 5, 3, 125.2 rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam //
KSS, 5, 3, 137.2 satyavratasya tasyārāt parijñāyaivam abruvan //
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
KSS, 5, 3, 167.2 lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt //
KSS, 5, 3, 184.1 tataḥ sāpyavadat tarhi brūhi me ko bhavān iti /
KSS, 5, 3, 192.2 sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt //
KSS, 6, 1, 27.2 rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt //
KSS, 6, 1, 38.1 ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt /
KSS, 6, 1, 82.2 akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt //
KSS, 6, 1, 100.1 ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
KSS, 6, 1, 191.2 tad buddhvaiva tadā svairaṃ mām evam ayam abravīt //
KSS, 6, 2, 20.1 sā tallocanalāvaṇyahṛtacittā tam abravīt /