Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 lāvatittirau prasiddhau vartīti vartikāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 24.0 etena kim uktaṃ bhavati sāmadoṣāt sāmadūṣyāt sāmadūṣitāt sāmarogācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 8.0 atraiva ghoṣabhedo loke jasada iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 11.0 vanopalaṃ śuṣkagomayam tacca karaṇḍāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 13.0 śuddhagandhakaṃ ca pūrvoktavidhānena pratyekaṃ puṭaṃ yojyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 3.0 evamityuktapuṭavidhānena caturdaśapuṭakaṃ boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 pūrvoktaharitālavidhānavan mākṣikavidhānena kṛtvā caturdaśapuṭāni yāvad bhavanti tāvat tāraṃ raupyaṃ bhasma syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.8 tannepālakamityuktaṃ dehalohavidhāyakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 23.0 tasya kuryācca golakamiti tasya tāmramayadravyasya mīnākṣī machechī śabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.1 kalistarasamāvarto yad uktaṃ ca vicakṣaṇaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 19.2 anyāni girisārāṇi tattīkṣṇaṃ kāntamucyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 20.0 kāntasya lakṣaṇamanyatrāpyuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 25.0 jātibhedāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 28.0 kuṭhāraḥ kuṭhāracchinnā kuṭajabheda ityanye tadabhāve jambūtvak gṛhṇantyapare asmatsampradāye kuṭhāracchinnā loke tipānītiśabdavācyo dravyaviśeṣo grāhyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 9.0 evamiti pūrvoktavidhinā sarvāṇi lohāni kāntatīkṣṇamuṇḍaprabhṛtīni svarṇādīni api anayā yuktyā ca mārayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 14.0 etena kimuktaṃ mṛtaṃ lohaṃ tu paścāt saṃskāritaṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 14.0 taurī sphaṭikā phiṭkārī śabdavācyo mṛdbhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 10.0 mauktikānīti bahuvacanatvenāṣṭaprakārāṇi teṣāmucyante //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.2 atidīpto bhavedyastu padmarāgaḥ sa ucyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.1 yaḥ karoti payo nīlaṃ mahānīlaṃ taducyate /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 32.0 pūrvoktasvarṇamākṣikaśodhanavidhānavat muktāpravālāni śodhayet sarvaratnāni ca vajraśodhanamāraṇavidhivat samprasādhayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 12.0 kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagandarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūcyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 13.0 saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣveteṣvanuśastravidhānam uktam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.1 ata eva rasapraśaṃsāyāmuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 16.0 śobhanadivase jyotiḥśāstroktasaumyatithinakṣatrādiyukte dine ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 34.0 kaiḥ kṛtvā vakṣyamāṇasaindhavapramukhadravyaiḥ etanmardanaṃ taptakhalve'bhihitamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 46.0 tasya śreṣṭhatā paigāmīśabdavācyā prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 48.0 mardanoktaprakāreṇa mardyaṃ tuṣāmbuneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.2 tiryakpātanamityuktaṃ siddhair nāgārjunādibhiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.5 ityaṣṭau saṃskārāḥ saṃkṣepeṇoktāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 5.0 loke gūmāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 2.0 kāṣṭhodumbarikā kuḍumbarīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 6.0 loke khasinīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 6.0 kāravellī loke karelāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 11.0 asmatsampradāye'pi dravyacatuṣṭayena bhāvanāṃ dattvā paścāt pūrvoktavidhānena gajapuṭe paktvā siddho bhavatīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 42.0 bilvaphalaṃ kāravellakaṃ loke karelāśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 4.0 tāni pūrvoktānīti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 3.0 keṣāṃciddhastapāṭhyām eva yathā śuddhapāradaṃ prathamato mūrchitaṃ kṛtvā paścāttaduktadravyaiḥ golakaṃ kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 4.0 dhūrtabījamiti dhattūrabījāni tāni triṭaṅkamitāni hemāhvā svarṇakṣīrī sā ca cokaśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 7.0 pippalī dviruktatayā dviguṇā grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 4.0 tenaikadravyabhāgāpekṣayā pratyekaṃ dvau bhāgau sarvatulyaṃ dantībījamiti pūrvoktaṣaḍdravyasāmyaṃ dantībījaṃ grāhyam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 8.0 vakṣyamāṇaloharasāyane vihitatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 10.0 athavā vakṣyamāṇamardanābhiprāyeṇa dinamekaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 14.0 tadanu laghupuṭaṃ pūrvoktena vidhānena deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 15.0 kāṣṭhodumbarikā loke kaṭgulariśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 19.0 śvitrabhedo vā kilāsa iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 gandhaṃ gandhakaṃ caturiti catuṣpalaṃ vakṣyamāṇapalagrahaṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 10.0 unmatto dhattūrakaḥ snuhyarkayoḥ patrarasaḥ snuhī sehuṇḍā viṣamuṣṭiḥ kucalabhedaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 5.0 tāraṃ raupyam āraṃ pītalohaṃ vaṅgaṃ raṅgavācyam ahiḥ sīsakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 10.0 taṇḍulīyaḥ meghanādaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.3 jvalanamativiśuṣkairgomayaiḥ sūtasiddhyai laghugajapuṭamevaṃ pūrvamuktaṃ munīndraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 13.0 prativiṣā ativiṣāśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 4.0 irimedo viṭkhadiraḥ sa ca loke reojaśabdavācyaḥ tasya tvak grāhyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 balātrayaṃ prasiddham tacca balā atibalā nāgabaleti bisaṃ mṛṇālaṃ bhasīṇḍaśabdavācyaṃ loke iṅgudaṃ vṛkṣeṅgudaṃ drākṣā prasiddhā pippalavandākamiti pippalavṛkṣasya vandā vandā ca viṭapalagno gulmaviśeṣaḥ eke pippalavandākaṃ dravyadvayaṃ varṇayanti tatra pippalaḥ pippalatvak vandāvṛkṣaḥ vandā prasiddhā apare pippalīvandākamiti vyākhyānayanti vāṇaḥ sahacaraḥ eke vāṇasthāne varīti paṭhanti parṇīcatuṣṭayamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 10.0 māṣaparṇī mudgaparṇī śālaparṇī pṛṣṭhiparṇī ceti parūṣakaṃ phālasāśabdavācyaṃ kaserukaṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 12.0 kuṭhāracchinnā loke tipānīśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //