Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3954
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha jvarārirasavivaraṇamāha pāradamiti // (1) Par.?
atra rasakaṃ kharparakaṃ tālaṃ haritālaṃ tutthaṃ prasiddham ṭaṅkaṇaṃ saubhāgyakṣāram // (2) Par.?
eke tutthakaṃ kaṇā gandham iti paṭhanti / (3.1) Par.?
tatra kaṇā manaḥśilā // (3.2) Par.?
etadbahusthāneṣu na pracarati anyato darśanāt // (4) Par.?
rasaṃ ca rasakaṃ tālaṃ śikhituṇḍaṃ ca ṭaṅkaṇam / (5.1) Par.?
gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam / (5.2) Par.?
ityādi // (5.3) Par.?
kāravellī loke karelāśabdavācyā // (6) Par.?
hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam // (7) Par.?
māsamānamatra viṣamatīvrajvaranimittam anyatrālpamiti // (8) Par.?
tathā hi / (9.1) Par.?
raso jvarārisiddho'yaṃ dviguñjo vātaje jvare / (9.2) Par.?
dātavyaḥ parṇakhaṇḍena tatkṣaṇānnāśayejjvaram / (9.3) Par.?
iti // (9.4) Par.?
Duration=0.03223705291748 secs.