Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 12, 9.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 4, 21, 1.1 ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme /
AVŚ, 5, 1, 2.1 ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi /
AVŚ, 5, 12, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 6, 29, 3.1 avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt /
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 110, 1.1 pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi /
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
AVŚ, 9, 3, 23.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 11, 1, 12.1 upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ /
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 11, 1, 35.2 sukṛtāṃ loke sīda tatra nau saṃskṛtam //
AVŚ, 12, 3, 30.1 utthāpaya sīdato budhna enān adbhir ātmānam abhisaṃspṛśantām /
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 44.1 agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ /
AVŚ, 18, 4, 16.1 apūpavān kṣīravāṃś carur eha sīdatu /
AVŚ, 18, 4, 17.1 apūpavān dadhivāṃś carur eha sīdatu /
AVŚ, 18, 4, 18.1 apūpavān drapsavāṃś carur eha sīdatu /
AVŚ, 18, 4, 19.1 apūpavān ghṛtavāṃś carur eha sīdatu /
AVŚ, 18, 4, 20.1 apūpavān māṃsavāṃś carur eha sīdatu /
AVŚ, 18, 4, 21.1 apūpavān annavāṃś carur eha sīdatu /
AVŚ, 18, 4, 22.1 apūpavān madhumāṃś carur eha sīdatu /
AVŚ, 18, 4, 23.1 apūpavān rasavāṃś carur eha sīdatu /
AVŚ, 18, 4, 24.1 apūpavān apavāṃś carur eha sīdatu /
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /