Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 10, 2.1 sedima agne sapatnadambhanam adabdhāso adābhyam /
TS, 1, 1, 11, 2.6 vasūnāṃ rudrāṇām ādityānāṃ sadasi sīda /
TS, 1, 1, 11, 2.7 juhūr upabhṛd dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīda /
TS, 1, 1, 11, 2.8 etā asadant sukṛtasya loke /
TS, 1, 3, 4, 4.3 adityāḥ sada ā sīda /
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 4, 55.1 sīda hotar iti āha //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 3, 11, 10.0 antarikṣe sīdeti //
TS, 5, 5, 2, 32.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 2, 36.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 6, 34.0 tayā devatayāṅgirasvad dhruvā sīdety āha //
TS, 6, 3, 2, 4.2 adityāḥ sado 'sy adityāḥ sada ā sīdety āha /
TS, 6, 4, 5, 63.0 asanno vai prāṇaḥ //
TS, 6, 4, 7, 23.0 maddevatyā eva vaḥ somāḥ sannā asann iti //
TS, 6, 5, 6, 53.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 7, 4.0 asannāddhi prajāḥ prajāyante //
TS, 6, 5, 8, 43.0 asannāddhi prajāḥ prajāyante //