Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 33.1 anupakrama eva syāt sthito 'tyantaviparyaye /
AHS, Sū., 2, 37.2 nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam //
AHS, Sū., 3, 31.1 pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam /
AHS, Sū., 5, 3.1 yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam /
AHS, Sū., 11, 26.1 tatrāsthni sthito vāyuḥ pittaṃ tu svedaraktayoḥ /
AHS, Sū., 11, 38.2 yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati //
AHS, Sū., 11, 38.2 yannāśe niyataṃ nāśo yasmiṃs tiṣṭhati tiṣṭhati //
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Sū., 12, 18.1 tarpakaḥ saṃdhisaṃśleṣāc chleṣakaḥ saṃdhiṣu sthitaḥ /
AHS, Sū., 12, 48.2 rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ //
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Sū., 17, 11.2 avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca //
AHS, Sū., 18, 20.1 pravartayan pravṛttāṃś ca jānutulyāsane sthitaḥ /
AHS, Sū., 20, 22.2 nasyānte vākśataṃ tiṣṭhed uttāno dhārayet tataḥ //
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
AHS, Sū., 26, 12.2 tayordhvadaṇḍayā vidhyed uparyasthnāṃ sthitāṃ sirām //
AHS, Sū., 26, 49.1 aśuddhaṃ calitaṃ sthānāt sthitaṃ raktaṃ vraṇāśaye /
AHS, Sū., 27, 2.1 lohitaṃ prabhavaḥ śuddhaṃ tanos tenaiva ca sthitaḥ /
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 27, 14.1 pravāhikāyāṃ śūlinyāṃ śroṇito dvyaṅgule sthitām /
AHS, Sū., 27, 38.2 samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet //
AHS, Sū., 28, 6.1 svakarmaguṇahāniḥ syāt srotasāṃ srotasi sthite /
AHS, Sū., 28, 10.2 ruhyate śuddhadehānām anulomasthitaṃ tu tat //
AHS, Sū., 28, 34.1 ayaskāntena niṣkarṇaṃ vivṛtāsyam ṛjusthitam /
AHS, Sū., 28, 43.1 jātuṣaṃ hemarūpyādidhātujaṃ ca cirasthitam /
AHS, Sū., 29, 11.1 dāraṇaṃ marmasaṃdhyādisthite cānyatra pāṭanam /
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Sū., 29, 21.1 āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati /
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Sū., 29, 53.2 saṃdhyasthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ //
AHS, Sū., 29, 67.1 duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam /
AHS, Sū., 30, 45.2 tasya liṅgaṃ sthite rakte śabdavallasikānvitam //
AHS, Śār., 1, 34.2 uttānā tanmanā yoṣit tiṣṭhed aṅgaiḥ susaṃsthitaiḥ //
AHS, Śār., 1, 72.2 yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite //
AHS, Śār., 1, 78.1 pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām /
AHS, Śār., 1, 80.1 āviśya jaṭharaṃ garbho vasterupari tiṣṭhati /
AHS, Śār., 2, 14.2 vṛddhim aprāpnuvan garbhaḥ koṣṭhe tiṣṭhati sasphuraḥ //
AHS, Śār., 2, 27.2 hastena śakyaṃ tenaiva gātraṃ ca viṣamaṃ sthitam //
AHS, Śār., 3, 12.1 koṣṭhāṅgāni sthitāny eṣu hṛdayaṃ kloma phupphusam /
AHS, Śār., 3, 24.1 pṛṣṭhavaj jaṭhare tāsāṃ mehanasyopari sthite /
AHS, Śār., 3, 33.1 ekaikāṃ pṛthag utkṣepasīmantādhipatisthitām /
AHS, Śār., 3, 35.2 vātapittakaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ //
AHS, Śār., 3, 38.2 gūḍhāḥ samasthitāḥ snigdhā rohiṇyaḥ śuddhaśoṇitam //
AHS, Śār., 3, 51.2 sthitā pakvāśayadvāri bhuktamārgārgaleva sā //
AHS, Śār., 3, 56.1 saṃdhukṣitaḥ samānena pacaty āmāśayasthitam /
AHS, Śār., 3, 72.2 pālayet prayatas tasya sthitau hy āyurbalasthitiḥ //
AHS, Śār., 4, 17.2 pārśvayoḥ pṛṣṭhavaṃśasya śroṇikarṇau prati sthite //
AHS, Śār., 4, 30.2 antargalasthitau vedhād gandhavijñānahāriṇau //
AHS, Śār., 4, 38.2 syān marmeti ca tenātra sutarāṃ jīvitaṃ sthitam //
AHS, Śār., 4, 67.2 jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati //
AHS, Śār., 4, 67.2 jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati //
AHS, Śār., 5, 30.2 amūrtam iva mūrtaṃ ca mūrtaṃ cāmūrtavat sthitam //
AHS, Śār., 5, 103.2 vātāṣṭhīlātisaṃvṛddhā tiṣṭhanti dāruṇā hṛdi //
AHS, Nidānasthāna, 2, 35.1 anyacca saṃnipātottho yatra pittaṃ pṛthak sthitam /
AHS, Nidānasthāna, 2, 72.1 caturthako male medomajjāsthyanyatamasthite /
AHS, Nidānasthāna, 6, 4.1 ādye made dvitīye tu pramādāyatane sthitaḥ /
AHS, Nidānasthāna, 6, 7.1 niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ /
AHS, Nidānasthāna, 7, 4.1 ardhapañcāṅgulas tasmiṃs tisro 'dhyardhāṅgulāḥ sthitāḥ /
AHS, Nidānasthāna, 7, 53.2 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ //
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 13, 1.4 tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam //
AHS, Nidānasthāna, 13, 28.2 anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ //
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Nidānasthāna, 14, 33.2 tatra tvaci sthite kuṣṭhe todavaivarṇyarūkṣatāḥ //
AHS, Nidānasthāna, 15, 14.1 tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ /
AHS, Nidānasthāna, 15, 43.1 aṃsamūlasthito vāyuḥ sirāḥ saṃkocya tatragāḥ /
AHS, Nidānasthāna, 15, 45.1 vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
AHS, Nidānasthāna, 16, 57.2 āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ //
AHS, Cikitsitasthāna, 2, 34.1 sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam /
AHS, Cikitsitasthāna, 3, 63.2 paced vyāghrītulāṃ kṣuṇṇāṃ vahe 'pām āḍhakasthite //
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 4, 31.1 pāṭhāṃ madhurasāṃ dāru saralaṃ ca niśi sthitam /
AHS, Cikitsitasthāna, 5, 29.2 salile ṣoḍaśaguṇe ṣoḍaśāṃśasthitaṃ pacet //
AHS, Cikitsitasthāna, 7, 57.2 madaśaktim anujjhantī yā rūpair bahubhiḥ sthitā //
AHS, Cikitsitasthāna, 7, 64.2 apīndraṃ manyate duḥsthaṃ hṛdayasthitayā yayā //
AHS, Cikitsitasthāna, 8, 4.1 sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam /
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Cikitsitasthāna, 12, 31.1 sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet /
AHS, Cikitsitasthāna, 12, 32.2 ayaskṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ //
AHS, Cikitsitasthāna, 13, 19.1 jñātvopanāhayet śūle sthite tatraiva piṇḍite /
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 16, 9.1 mūtre sthitaṃ vā saptāhaṃ payasāyorajaḥ pibet /
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 20, 6.2 pītvoṣṇasthitasya jāte sphoṭe takreṇa bhojanaṃ nirlavaṇam //
AHS, Cikitsitasthāna, 20, 31.2 viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam //
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Cikitsitasthāna, 21, 74.1 jalāḍhakaśate paktvā śatabhāgasthite rase /
AHS, Cikitsitasthāna, 21, 83.1 snehasvedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ /
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 1, 35.1 kāsagulmodaragare vāte śleṣmāśayasthite /
AHS, Kalpasiddhisthāna, 2, 37.2 tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā //
AHS, Kalpasiddhisthāna, 3, 4.2 āśaye tiṣṭhati tatastṛtīyaṃ nāvacārayet //
AHS, Kalpasiddhisthāna, 5, 18.1 pakvāśayasthite svinne nirūho dāśamūlikaḥ /
AHS, Kalpasiddhisthāna, 5, 20.2 bilvādipañcamūlena siddho vastiruraḥsthite //
AHS, Kalpasiddhisthāna, 5, 50.1 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam /
AHS, Kalpasiddhisthāna, 6, 5.2 gṛhṇīyād auṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet //
AHS, Kalpasiddhisthāna, 6, 10.2 cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ //
AHS, Utt., 2, 77.3 sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam //
AHS, Utt., 3, 42.2 atha sādhyagrahaṃ bālaṃ vivikte śaraṇe sthitam //
AHS, Utt., 4, 30.1 asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinam /
AHS, Utt., 9, 6.2 sthite rakte sulikhitaṃ sakṣaudraiḥ pratisārayet //
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 13, 20.2 yuktān pratyekam ekāṃśairandhamūṣodarasthitān //
AHS, Utt., 13, 27.1 taccūrṇitaṃ sthitaṃ śaṅkhe dṛkprasādanam añjanam /
AHS, Utt., 13, 51.2 aṣṭabhāgasthite tasmiṃstailaprasthaṃ payaḥsame //
AHS, Utt., 13, 53.1 loha eva sthitaṃ māsaṃ nāvanād ūrdhvajatrujān /
AHS, Utt., 16, 14.1 kaseruyaṣṭyāhvarajastāntave śithilaṃ sthitam /
AHS, Utt., 16, 32.2 śvetalodhraṃ ghṛte bhṛṣṭaṃ cūrṇitaṃ tāntavasthitam //
AHS, Utt., 21, 22.2 kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite //
AHS, Utt., 21, 35.2 tādṛg evopajihvastu jihvāyā upari sthitaḥ //
AHS, Utt., 22, 104.2 pītaḥ kaṣāyo madhunā nihanti mukhe sthitaścāsyagadān aśeṣān //
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ /
AHS, Utt., 24, 43.1 sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet /
AHS, Utt., 26, 47.2 yathāsthānaṃ sthite samyak antre sīvyed anu vraṇam //
AHS, Utt., 27, 24.1 tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ /
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 30, 4.1 tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet /
AHS, Utt., 30, 30.2 sthitasyordhvaṃ padaṃ mitvā tanmānena ca pārṣṇitaḥ //
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
AHS, Utt., 33, 35.1 atyāśitāyā viṣamaṃ sthitāyāḥ surate marut /
AHS, Utt., 33, 35.2 annenotpīḍito yoneḥ sthitaḥ srotasi vakrayet //
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 36, 10.2 vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati //
AHS, Utt., 36, 38.2 mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ //
AHS, Utt., 37, 6.2 ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati //
AHS, Utt., 39, 16.1 jale daśaguṇe paktvā daśabhāgasthite rase /
AHS, Utt., 39, 125.2 sthitaṃ daśāhād aśnīyāt tadvad vā vasayā samam //
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
AHS, Utt., 40, 75.2 yāti hālāhalatvaṃ tu sadyo durbhājanasthitam //
AHS, Utt., 40, 78.2 cikitsāśāstram akhilaṃ vyāpya yat paritaḥ sthitam //