Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ / (1.1) Par.?
tāpo 'gnitaptavasanaphālahastatalādibhiḥ // (1.2) Par.?
upanāho vacākiṇvaśatāhvādevadārubhiḥ / (2.1) Par.?
dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ // (2.2) Par.?
udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ / (3.1) Par.?
kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ // (3.2) Par.?
pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ / (4.1) Par.?
snigdhoṣṇavīryair mṛdubhiś carmapaṭṭair apūtibhiḥ // (4.2) Par.?
alābhe vātajitpattrakauśeyāvikaśāṭakaiḥ / (5.1) Par.?
baddhaṃ rātrau divā muñcen muñced rātrau divākṛtam // (5.2) Par.?
ūṣmā tūtkārikāloṣṭakapālopalapāṃsubhiḥ / (6.1) Par.?
pattrabhaṅgena dhānyena karīṣasikatātuṣaiḥ // (6.2) Par.?
anekopāyasaṃtaptaiḥ prayojyo deśakālataḥ / (7.1) Par.?
śigruvāraṇakairaṇḍakarañjasurasārjakāt // (7.2) Par.?
śirīṣavāsāvaṃśārkamālatīdīrghavṛntataḥ / (8.1) Par.?
pattrabhaṅgair vacādyaiś ca māṃsaiś cānūpavārijaiḥ // (8.2) Par.?
daśamūlena ca pṛthak sahitair vā yathāmalam / (9.1) Par.?
snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ // (9.2) Par.?
kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam / (10.1) Par.?
vāsasācchāditaṃ gātraṃ snigdhaṃ siñced yathāsukham // (10.2) Par.?
tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile / (11.1) Par.?
avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca // (11.2) Par.?
nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret / (12.1) Par.?
vyādhivyādhitadeśartuvaśān madhyavarāvaram // (12.2) Par.?
kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile / (13.1) Par.?
āmāśayagate vāyau kaphe pakvāśayāśrite // (13.2) Par.?
rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ / (14.1) Par.?
alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na vā // (14.2) Par.?
śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave / (15.1) Par.?
syāc chanair mṛditaḥ snātas tataḥ snehavidhiṃ bhajet // (15.2) Par.?
pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ / (16.1) Par.?
saṃdhipīḍā jvaraḥ śyāvaraktamaṇḍaladarśanam // (16.2) Par.?
svedātiyogāc chardiś ca tatra stambhanam auṣadham / (17.1) Par.?
viṣakṣārāgnyatīsāracchardimohātureṣu ca // (17.2) Par.?
svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā / (18.1) Par.?
dravasthirasarasnigdharūkṣasūkṣmaṃ ca bheṣajam // (18.2) Par.?
svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam / (19.1) Par.?
prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ // (19.2) Par.?
stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt / (20.1) Par.?
stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ // (20.2) Par.?
pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet / (21.1) Par.?
na svedayed atisthūlarūkṣadurbalamūrchitān // (21.2) Par.?
stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ / (22.1) Par.?
timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ // (22.2) Par.?
pītadugdhadadhisnehamadhūn kṛtavirecanān / (23.1) Par.?
bhraṣṭadagdhagudaglānikrodhaśokabhayārditān // (23.2) Par.?
kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān / (24.1) Par.?
garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade // (24.2) Par.?
śvāsakāsapratiśyāyahidhmādhmānavibandhiṣu / (25.1) Par.?
svarabhedānilavyādhiśleṣmāmastambhagaurave // (25.2) Par.?
aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe / (26.1) Par.?
mahattve muṣkayoḥ khalyām āyāme vātakaṇṭake // (26.2) Par.?
mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute / (27.1) Par.?
svedaṃ yathāyathaṃ kuryāt tadauṣadhavibhāgataḥ // (27.2) Par.?
svedo hitas tv anāgneyo vāte medaḥkaphāvṛte / (28.1) Par.?
nivātaṃ gṛham āyāso guruprāvaraṇaṃ bhayam // (28.2) Par.?
snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ / (29.1) Par.?
doṣāḥ svedais te dravīkṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante // (29.2) Par.?
Duration=0.16079902648926 secs.