Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 58.2 kaśyapo gāruḍaṃ śrutvā vṛkṣaṃ dagdhamajīvayat //
GarPur, 1, 3, 8.1 kaśyapo gāruḍādvṛkṣaṃ dagdhaṃ cājīvayadyataḥ /
GarPur, 1, 9, 5.1 āgreyyā dahyamānāṃśca plāvitānambhasā punaḥ /
GarPur, 1, 11, 2.1 tatoram iti bījena dahedbhūtātmakaṃ vapuḥ /
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 36, 3.1 manovākkāyajaṃ doṣaṃ prāṇāyāmairdaheddvijaḥ /
GarPur, 1, 36, 6.2 vāṅmanaḥkarmajān doṣān navaitān navabhir dahet //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 59, 30.2 dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet //
GarPur, 1, 59, 30.2 dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet //
GarPur, 1, 59, 31.1 kujo dahecca daśamīṃ navamīṃ ca budho dahet /
GarPur, 1, 59, 31.1 kujo dahecca daśamīṃ navamīṃ ca budho dahet /
GarPur, 1, 59, 31.2 aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet //
GarPur, 1, 59, 31.2 aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet //
GarPur, 1, 59, 32.1 sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai /
GarPur, 1, 59, 35.1 etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ /
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 88, 18.2 rakṣyaśca svavivekairna pāpapaṅkena dahyate //
GarPur, 1, 88, 22.2 vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase //
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
GarPur, 1, 107, 32.2 pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet //
GarPur, 1, 109, 9.2 puṣpaṃ paryuṣitaṃ tyajanti madhupāḥ dagdhaṃ vanāntaṃ mṛgāḥ sarvaḥ kāryavaśājjano hi ramate kasyāsti ko vallabhaḥ //
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
GarPur, 1, 123, 6.1 ghṛtāktaguggulairdhūpaṃ dvijaḥ pañcadinaṃ dahet /
GarPur, 1, 143, 37.2 dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ //
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //
GarPur, 1, 156, 24.1 asāro vigatacchāyo jantudagdha iva drumaḥ /
GarPur, 1, 157, 7.2 tathādagdhagadābhāsaṃ picchilaṃ parikartayan //
GarPur, 1, 158, 13.2 pittena dahyate bastiḥ pacyamāna ivoṣṇavān //
GarPur, 1, 159, 29.2 dahati tvacamutthāne jvālinī kaṣṭadāyinī //
GarPur, 1, 160, 45.2 hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca //
GarPur, 1, 161, 17.2 pītatāmraśirāditvaṃ sasvedaṃ soṣma dahyate //
GarPur, 1, 162, 16.2 koṣṭhaśākhodgataṃ pittaṃ dagdhvāsṛṅmāṃsamāharet //
GarPur, 1, 162, 33.2 śīghraṃ nāsau vā praśamen madhye prāgdahate tanum //
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 164, 39.2 anagnidagdhajaṃ sādhyaṃ śvitraṃ varjyamato 'nyathā //