Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
rāmāyaṇamato vakṣye śrutaṃ pāpavināśanam / (1.2) Par.?
viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat // (1.3) Par.?
marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ / (2.1) Par.?
manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ // (2.2) Par.?
raghorajastato jāto rājā daśaratho balī / (3.1) Par.?
tasya putrāstu catvāro mahābalaparākramāḥ // (3.2) Par.?
kausalyāyām abhūdrāmo bharataḥ kaikayīsutaḥ / (4.1) Par.?
sutau lakṣmaṇaśatrughnau sumitrāyāṃ babhūvatuḥ // (4.2) Par.?
rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān / (5.1) Par.?
astragrāmaṃ tato yakṣīṃ tāṭakāṃ prajaghāna ha // (5.2) Par.?
viśvāmitrasya yajñe vai subāhuṃ nyavadhīdbalī / (6.1) Par.?
janakasya kratuṃ gatvā upayeme 'tha jānakīm // (6.2) Par.?
ūrmilāṃ lakṣmaṇo vīro bharato māṇḍavīṃ sutām / (7.1) Par.?
śatrughno vai kīrtimatīṃ kuśadhvajasute ubhe // (7.2) Par.?
pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ / (8.1) Par.?
yudhājitaṃ mātulaṃ ca śatrughnabharatau gatau // (8.2) Par.?
gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ / (9.1) Par.?
sa rāmāya tatputrāya kaikeyyā prārthitastadā // (9.2) Par.?
caturdaśasamāvāso vane rāmasya vāñchitaḥ / (10.1) Par.?
rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā // (10.2) Par.?
rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ / (11.1) Par.?
rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ // (11.2) Par.?
rāmasya tu viyogena rājā svargaṃ samāśritaḥ / (12.1) Par.?
saṃskṛtya bharataścāgādrāmamāha balānvitaḥ // (12.2) Par.?
ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate / (13.1) Par.?
sa naicchatpāduke dattvā rājyāya bharatāya tu // (13.2) Par.?
visarjito 'tha bharato rāmarājyamapālayat / (14.1) Par.?
nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī // (14.2) Par.?
rāmo 'pi citrakūṭācca hyatrerāśramamāyayau / (15.1) Par.?
natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ // (15.2) Par.?
tatra śūrpaṇakhā nāma rākṣasī cāttumāgatā / (16.1) Par.?
nikṛtya karṇo nāse ca rāmeṇāthāpavāritā // (16.2) Par.?
tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā / (17.1) Par.?
caturdaśasahasreṇa rakṣasāṃ tu balena ca // (17.2) Par.?
rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān / (18.1) Par.?
rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi // (18.2) Par.?
mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk / (19.1) Par.?
sītayā prerito rāmo mārīcaṃ nijaghāna ha // (19.2) Par.?
mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca / (20.1) Par.?
sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam // (20.2) Par.?
uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ / (21.1) Par.?
rāvaṇo 'ntaramāsādya hyaṅkenādāya jānakīm // (21.2) Par.?
jaṭāyuṣaṃ vinirbhidya yayau laṅkāṃ tato balī / (22.1) Par.?
aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat // (22.2) Par.?
āgatya rāmaḥ śūnyāṃ ca parṇaśālāṃ dadarśa ha / (23.1) Par.?
śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ // (23.2) Par.?
jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam / (24.1) Par.?
gatvā sakhyaṃ tataścakre sugrīveṇa ca rāghavaḥ // (24.2) Par.?
sapta tālānvinirbhidya śareṇānataparvaṇā / (25.1) Par.?
vālinaṃ ca vinirbhidya kiṣkindhāyāṃ harīśvaram // (25.2) Par.?
sugrīvaṃ kṛtavānrāma ṛśyamūke svayaṃ sthitaḥ / (26.1) Par.?
sugrīvaḥ preṣayāmāsa vānarānparvatopamān // (26.2) Par.?
sītāyā mārgaṇaṃ kartuṃ pūrvādyāśāsu sotsavān / (27.1) Par.?
pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ // (27.2) Par.?
dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm / (28.1) Par.?
vanāni parvatāndvīpānnadīnāṃ pulināni ca // (28.2) Par.?
jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ / (29.1) Par.?
sampātivacanājjñātvā hanūmānkapikuñjaraḥ // (29.2) Par.?
śatayojanavistīrṇaṃ pupluve makarālayam / (30.1) Par.?
apaśyajjānakīṃ tatra hyaśokavanikāsthitām // (30.2) Par.?
bhartsitāṃ rākṣasībhiśca rāvaṇena ca rakṣasā / (31.1) Par.?
bhava bhāryeti vadatā cintayantīṃ ca rāghavam // (31.2) Par.?
aṅgulīyaṃ kapirdattvā sītāṃ kauśalyamabravīt / (32.1) Par.?
rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili // (32.2) Par.?
svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati / (33.1) Par.?
tacchrutvā pradadau sītā veṇīratnaṃ hanūmate // (33.2) Par.?
yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape / (34.1) Par.?
tathetyuktvā tu hanumānvanaṃ divyaṃ babhañja ha // (34.2) Par.?
hatvākṣaṃ rākṣasāṃścānyānbandhanaṃ svayamāgataḥ / (35.1) Par.?
sarvairindrajito bāṇairdṛṣṭvā rāvaṇamabravīt // (35.2) Par.?
rāmadūto 'smi hanumāndehi rāmāya maithilīm / (36.1) Par.?
etacchrutvā prakupito dīpayāmāsa pucchakam // (36.2) Par.?
kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ / (37.1) Par.?
dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ // (37.2) Par.?
jagdhvā phalaṃ madhuvane dṛṣṭā sītetyavedayat / (38.1) Par.?
veṇīratnaṃ ca rāmāya rāmo laṅkāpurīṃ yayau // (38.2) Par.?
sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ / (39.1) Par.?
vibhīṣaṇo 'pi samprāptaḥ śaraṇaṃ rāghavaṃ prati // (39.2) Par.?
laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam / (40.1) Par.?
rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam // (40.2) Par.?
suvelāvasthitaścaiva purīṃ laṅkāṃ dadarśa ha / (41.1) Par.?
atha te vānarā vīrā nīlāṅgadanalādayaḥ // (41.2) Par.?
dhūmradhūmrākṣavīrendrā jāmbavatpramukhāstadā / (42.1) Par.?
maindadvividamukhyāste purīṃ laṅkāṃ babhañjire // (42.2) Par.?
rākṣasāṃśca mahākāyān kālāñjanacayopamān / (43.1) Par.?
rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān // (43.2) Par.?
vidyujjihvaṃ ca dhūmrākṣaṃ devāntakanarāntakau / (44.1) Par.?
mahodaramahāpārśvāvatikāyaṃ mahābalam // (44.2) Par.?
kumbhaṃ nikumbhaṃ mattaṃ ca makarākṣaṃ hyakampanam / (45.1) Par.?
prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam // (45.2) Par.?
rāvaṇiṃ lakṣmaṇo 'cchinta hyastrādyai rāghavo balī / (46.1) Par.?
nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan // (46.2) Par.?
sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ / (47.1) Par.?
savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm // (47.2) Par.?
tatra rājyaṃ cakārātha putravat pālayanprajāḥ / (48.1) Par.?
daśāśvamedhānāhṛtya gayāśirasi pātanam // (48.2) Par.?
piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ / (49.1) Par.?
putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat // (49.2) Par.?
ekādaśasahasrāṇi rāmo rājyamakārayat / (50.1) Par.?
śatrughno lavaṇaṃ jaghne śailūṣaṃ bharatastataḥ // (50.2) Par.?
agastyādīnmunīnnatvā śrutvotpattiṃ ca rakṣasām / (51.1) Par.?
svargaṃ gato janaiḥ sārdhamayodhyāsthaiḥ kṛtārthakaḥ // (51.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (52.1) Par.?
Duration=0.229168176651 secs.