Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 1, 63.2 sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti //
BKŚS, 2, 38.2 saṃnipāto mahān datto dantayor vanadantinaḥ //
BKŚS, 3, 36.2 mannaptre dīyatāṃ rājñe rājñī surasamañjarī //
BKŚS, 3, 86.1 naravāhanadattasya vidyādharapateḥ priyam /
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
BKŚS, 3, 115.2 dattvā duhitaraṃ paścād etasmai dattavān iti //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 3, 121.2 avantipataye dattā tadā surasamañjarī //
BKŚS, 4, 91.1 na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt /
BKŚS, 4, 119.2 pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān //
BKŚS, 5, 41.2 mahyam etad dadasveti tad ratnam udayācata //
BKŚS, 5, 44.1 vittādhipatinā mahyaṃ dattaṃ devyai ca tan mayā /
BKŚS, 5, 57.2 mārgitaś ca mayā dehi svāmine naḥ prajā iti //
BKŚS, 5, 64.2 svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti //
BKŚS, 5, 70.2 dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam //
BKŚS, 5, 203.2 tava putrāya duhitā dattā ratnāvalī mayā //
BKŚS, 5, 226.2 śvaśurāya dadāti sma sa ca prītas tad ādade //
BKŚS, 5, 256.1 brahmadattena dattaṃ ca dhanarāśim anuttamam /
BKŚS, 5, 275.1 yantropakaraṇaṃ cedam idānīṃ dīyatām iti /
BKŚS, 5, 294.2 caurāya dattam abhayaṃ tasmād avataratv iti //
BKŚS, 6, 7.2 naravāhanadatto 'stu dattas tena yatas tataḥ //
BKŚS, 6, 10.2 saṃnāhachadmanā tasmai yatas taṃ maruto daduḥ //
BKŚS, 6, 12.2 yasmāt taṃ tapanas tasmai kuṇḍalachadmanā dadau //
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 9, 84.2 yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti //
BKŚS, 11, 100.2 vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ //
BKŚS, 11, 105.2 śālīnena mayāpy uktaṃ modako dīyatām iti //
BKŚS, 12, 16.1 yadi mahyam iyaṃ dattā satyena tanayā tvayā /
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 12, 42.2 kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti //
BKŚS, 12, 46.2 ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti //
BKŚS, 12, 56.1 iti dattvā varaṃ tasyai sāvitrī divam āśrayat /
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 12, 80.1 āyācitam iyaṃ tubhyam acireṇaiva dāsyati /
BKŚS, 14, 11.1 manaḥputrikayā dattaḥ sa yasmāt kulavidyayā /
BKŚS, 14, 26.1 tāta tvayi vanaṃ yāte ko me dāsyati modakān /
BKŚS, 14, 27.2 tat tan mānasavegas te bhrātā dātāsyatām iti //
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
BKŚS, 14, 40.2 kim ayaṃ kṣipyate kālo vidyā me dīyatām iti //
BKŚS, 14, 41.1 tenoktam api dāsyāmi tvarase kim akāraṇam /
BKŚS, 14, 109.2 tava priyāya kiṃ vārtā tvadīyā dīyatām iti //
BKŚS, 15, 45.2 tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti //
BKŚS, 15, 77.2 tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam //
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 15, 113.2 kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram //
BKŚS, 15, 115.2 dattvā prasthāpitāḥ prītās tuhinādrer avātaran //
BKŚS, 15, 125.1 tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe /
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 16, 24.2 prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat //
BKŚS, 16, 40.2 dattavān dattakas tasmai śīghrapreṣaṇakāriṇe //
BKŚS, 16, 51.2 vīṇāvikṣiptacetasko vīṇā me dīyatām iti //
BKŚS, 17, 9.2 vīṇādattakadattāyāṃ pīṭhikāyām upāviśat //
BKŚS, 17, 11.2 na ca pārayate dātuṃ dāridryāt kākaṇīm api //
BKŚS, 17, 65.2 dattavān svayam ākṛṣya mahyam ātmīyam āsanam //
BKŚS, 17, 67.1 athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham /
BKŚS, 17, 84.2 tato gandharvadattāyai nirdeśo dīyatām iti //
BKŚS, 17, 89.1 etāvataiva dattasya tat tādṛṅmlānam ānanam /
BKŚS, 17, 129.2 pārśve gandharvadattāyā dattam āsanam āsthitaḥ //
BKŚS, 17, 144.2 gandharvadattām iva tām adadāt subhagasvanām //
BKŚS, 18, 46.1 dīyate yadi vā rājñe durlabhaṃ pārthivair api /
BKŚS, 18, 49.2 haret sarvasvam asmākaṃ tasmāt tasmai na dīyate //
BKŚS, 18, 56.1 tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ /
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 114.2 dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati //
BKŚS, 18, 153.2 dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ //
BKŚS, 18, 161.2 tadduṣṭaceṭikādattam ādarāt svayam ambayā //
BKŚS, 18, 162.2 ānītoṣṇodakaṃ dātum ālukā paragehataḥ //
BKŚS, 18, 178.1 evamādi samādiśya dattvā caudanamallakam /
BKŚS, 18, 194.2 dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam //
BKŚS, 18, 232.2 gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama //
BKŚS, 18, 285.2 na tasyai nirdayenāpi sindhunā dattam antaram //
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 18, 493.2 yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam //
BKŚS, 18, 556.2 vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti //
BKŚS, 18, 560.1 astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā /
BKŚS, 18, 571.1 ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadat muniḥ /
BKŚS, 18, 574.1 tena campām iyaṃ nītvā deyā te cakravartine /
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 18, 648.1 yac ca tad dhanam etasyai tvayā dattaṃ tad etayā /
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 19, 4.1 gandharvadattayā cāsau dattasvāsanayā svayam /
BKŚS, 19, 90.1 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ /
BKŚS, 20, 4.2 tava bhartre mayā dattā kanyājinavatīti mām //
BKŚS, 20, 43.1 asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca /
BKŚS, 20, 67.2 āgatas taṃ likhāmy āśu datta me vartikām iti //
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 20, 103.1 atha mātaṅgavṛddhā mām avocad dattaviṣṭarā /
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
BKŚS, 20, 196.1 caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau /
BKŚS, 20, 196.2 anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti //
BKŚS, 20, 250.2 sottamāṅgeṣu cāṅgeṣu navanītam adān mudā //
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 21, 169.1 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam /
BKŚS, 22, 11.1 duhitā cet tato dattā bhavatputrāya sā mayā /
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 43.2 dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau //
BKŚS, 22, 96.1 ye caite dattavetrāṅge yuṣmān ubhayataḥ same /
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
BKŚS, 22, 242.2 bahudraviṇam utpādya dadāmi bhavate nidhim //
BKŚS, 22, 252.2 mahākālamataṃ tan me kathaṃ nāma na dāsyati //
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 22, 308.2 sa dattvā yajñaguptāya sasmitas tām abhāṣata //
BKŚS, 23, 49.2 supiṣṭam iṣṭakākṣodam akṣasyopari dattavān //
BKŚS, 23, 64.1 dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
BKŚS, 23, 66.2 tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā //
BKŚS, 23, 97.2 sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti //
BKŚS, 24, 19.2 ṛṣidattāṃ ca tad datte viṣṭare samupāviśam //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
BKŚS, 25, 68.1 vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram /
BKŚS, 25, 70.2 ṛṣibhyaḥ śramaṇābhyaś ca dātum icchāmi bhojanam //
BKŚS, 27, 44.2 āhainaṃ dārikā kasmai jāmātre dīyatām iti //
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
BKŚS, 28, 110.2 mayi dṛṣṭam adāt tasyāṃ gāḍha [... au4 Zeichenjh] ṭhagrahārhaṇām //