Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 18.2 vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 5, 25.2 śastaṃ vātakaphānāhakṛmiśophodarārśasām //
AHS, Sū., 5, 30.2 rociṣṇu śastam arucau śītake viṣamajvare //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 5, 80.1 śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham /
AHS, Sū., 7, 20.1 śastās tatra pralepāś ca sevyacandanapadmakaiḥ /
AHS, Sū., 16, 8.2 tatra dhīsmṛtimedhādikāṅkṣiṇāṃ śasyate ghṛtam //
AHS, Sū., 16, 12.2 ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau //
AHS, Sū., 16, 19.2 śamanaḥ kṣudvato'nanno madhyamātraśca śasyate //
AHS, Sū., 20, 32.1 ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat /
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Sū., 26, 26.1 karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate /
AHS, Sū., 29, 22.1 asaṃmohaśca vaidyasya śastrakarmaṇi śasyate /
AHS, Śār., 1, 67.1 śastaśca navame māsi snigdho māṃsarasaudanaḥ /
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Śār., 6, 24.2 ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane //
AHS, Nidānasthāna, 13, 20.1 alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ /
AHS, Cikitsitasthāna, 1, 5.2 vamanaṃ vamanārhasya śastaṃ kuryāt tad anyathā //
AHS, Cikitsitasthāna, 1, 40.2 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate //
AHS, Cikitsitasthāna, 2, 21.1 śūkaśimbībhavaṃ dhānyaṃ rakte śākaṃ ca śasyate /
AHS, Cikitsitasthāna, 2, 23.1 śaśaḥ savāstukaḥ śasto vibandhe tittiriḥ punaḥ /
AHS, Cikitsitasthāna, 3, 126.2 yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave //
AHS, Cikitsitasthāna, 3, 141.1 svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate /
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Cikitsitasthāna, 6, 4.1 pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate /
AHS, Cikitsitasthāna, 6, 60.1 tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate /
AHS, Cikitsitasthāna, 6, 68.1 tṛṣṇāyāṃ pavanotthāyāṃ saguḍaṃ dadhi śasyate /
AHS, Cikitsitasthāna, 9, 8.1 śasyate tvalpadoṣāṇām upavāso 'tisāriṇām /
AHS, Cikitsitasthāna, 10, 68.1 sneho 'mlalavaṇair yukto bahuvātasya śasyate /
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 13, 23.2 yavakolakulatthotthayūṣairannaṃ ca śasyate //
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
AHS, Cikitsitasthāna, 16, 32.1 kanīyaḥpañcamūlāmbu śasyate pānabhojane /
AHS, Cikitsitasthāna, 16, 50.1 bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate /
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Cikitsitasthāna, 21, 37.2 pibed vā śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 46.2 śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ //
AHS, Cikitsitasthāna, 22, 26.2 sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate //
AHS, Cikitsitasthāna, 22, 47.2 ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam //
AHS, Cikitsitasthāna, 22, 74.2 bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham //
AHS, Kalpasiddhisthāna, 1, 27.2 ikṣvākur vamane śastaḥ pratāmyati ca mānave //
AHS, Kalpasiddhisthāna, 1, 38.1 kāse hṛdayadāhe ca śastā madhusitādrutāḥ /
AHS, Kalpasiddhisthāna, 2, 5.1 śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate /
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 3, 13.2 udāvartaharam sarvaṃ karmādhmātasya śasyate //
AHS, Kalpasiddhisthāna, 3, 23.1 tatra vātaharaṃ sarvaṃ snehasvedādi śasyate /
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Utt., 1, 26.1 kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ /
AHS, Utt., 2, 57.1 yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate /
AHS, Utt., 2, 75.2 sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake //
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 13, 27.2 śastaṃ sarvākṣirogeṣu videhapatinirmitam //
AHS, Utt., 13, 65.2 vartiḥ śastāñjane cūrṇastathā pattrotpalāñjanaiḥ //
AHS, Utt., 13, 77.1 sādhitaṃ nāvane tailaṃ śirovastau ca śasyate /
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 14, 28.2 padmakādipratīvāpaṃ sarvakarmasu śasyate //
AHS, Utt., 16, 21.1 ayam eva vidhiḥ sarvo manthādiṣvapi śasyate /
AHS, Utt., 18, 7.2 drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam //
AHS, Utt., 22, 109.2 prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma //
AHS, Utt., 24, 14.2 śasyante copavāso 'tra nicaye miśram ācaret //
AHS, Utt., 24, 56.1 yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam /
AHS, Utt., 25, 35.2 sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane //
AHS, Utt., 27, 35.1 glānir na śasyate tasya saṃdhiviśleṣakṛddhi sā /
AHS, Utt., 30, 37.1 yā vartyo yāni tailāni tan nāḍīṣvapi śasyate /
AHS, Utt., 34, 16.2 maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate //
AHS, Utt., 34, 22.1 yonivyāpatsu bhūyiṣṭhaṃ śasyate karma vātajit /
AHS, Utt., 35, 69.1 nāghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyam auṣadham /
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //