Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 2.1 śruto hitopadeśo 'yaṃ pāṭavaṃ saṃskṛtoktiṣu /
Hitop, 0, 10.4 sa bhūpatir ekadā kenāpi pāṭhyamānaṃ ślokadvayaṃ śuśrāva /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 1, 1.2 bho rājaputrāḥ śṛṇuta /
Hitop, 1, 2.3 viṣṇuśarmovāca śṛṇuta yūyam /
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 11.2 śṛṇu /
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 32.5 yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām //
Hitop, 1, 42.1 etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 58.6 mārjāro 'vadacchrūyatāṃ tāvat madvacanam /
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 65.4 tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati /
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Hitop, 1, 69.1 śṛṇu punaḥ /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 84.8 tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ /
Hitop, 1, 93.1 laghupatanako brūte śrutaṃ mayā sarvam /
Hitop, 1, 115.4 hiraṇyako 'vadatkathayāmi śrūyatām /
Hitop, 1, 138.2 tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam /
Hitop, 1, 149.3 śṛṇu /
Hitop, 1, 172.1 api ca sakhe śṛṇu /
Hitop, 1, 173.1 aparaṃ ca satāṃ rahasyaṃ śṛṇu mitra /
Hitop, 1, 178.1 anyac ca bhrātaḥ śṛṇu /
Hitop, 1, 182.1 iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 186.6 prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate /
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 1.2 idānīṃ suhṛdbhedaṃ śrotum icchāmaḥ /
Hitop, 2, 1.3 viṣṇuśarmovāca suhṛdbhedaṃ tāvac chṛṇuta /
Hitop, 2, 20.2 tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 32.15 gardabho brūte śṛṇu re barbara yācate kāryakāle yaḥ sa kimbhṛtyaḥ sa kiṃ suhṛt /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 59.4 damanako brūte śṛṇu /
Hitop, 2, 80.10 śṛṇu /
Hitop, 2, 80.13 tathā ca śruto mayāpi mahān apūrvaśabdaḥ /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 87.7 karaṭako brūte śṛṇu re balīvarda alam anayā śaṅkayā /
Hitop, 2, 90.4 tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate /
Hitop, 2, 90.8 tato nagarajanaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭāravaś ca śrūyate /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 96.2 aparaṃ ca niyogaprastāve yan mayā śrutaṃ tat kathyate /
Hitop, 2, 111.6 sa āha śrūyatām /
Hitop, 2, 124.12 vāyasy āha śrutaṃ mayā sarvam /
Hitop, 2, 127.4 etacchrutvā piṅgalakaḥ sabhayaṃ sāścaryaṃ matvā tūṣṇīṃ sthitaḥ /
Hitop, 2, 135.1 śṛṇu deva /
Hitop, 2, 152.2 etat sarvaṃ śrutvā samudreṇāpi yacchaktijñānārthaṃ tadaṇḍāny avahṛtāni /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 156.6 etacchrutvā saṃjīvakaḥ paraṃ viṣādam agamat /
Hitop, 2, 160.4 śṛṇu /
Hitop, 2, 175.3 viṣṇuśarmovāca suhṛdbhedaḥ śrutas tāvad bhavadbhiḥ /
Hitop, 2, 175.4 rājaputrā ūcuḥ bhavatprasādācchrutaḥ /
Hitop, 3, 1.2 tad vigrahaṃ śrotuṃ naḥ kutūhalam asti /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 4.7 śrūyatām /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 6.7 tato vānarāṃś ca tarutale'vasthitān śītākulān kampamānān avalokya kṛpayā pakṣibhir uktaṃ bho bho vānarāḥ śṛṇuta /
Hitop, 3, 7.1 tacchrutvā vānarair jātāmarṣair ālocitamaho nirvātanīḍagarbhāvasthitāḥ sukhinaḥ pakṣiṇo 'smān nindanti /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 10.18 śṛṇu /
Hitop, 3, 17.1 tad ahaṃ tadājñayā bravīmi śṛṇu /
Hitop, 3, 24.13 śrūyatām /
Hitop, 3, 26.16 bandhaky avadad re barbara kiṃ vadasi śṛṇu /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 63.6 śṛṇu tāvat /
Hitop, 3, 71.1 rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva /
Hitop, 3, 100.14 śṛṇu /
Hitop, 3, 102.13 tacchrutvā vīravaraḥ praṇamya calitaḥ /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Hitop, 3, 102.24 tat śrutvā rājā brūte kaḥ ko 'tra dvāri tiṣṭhati /
Hitop, 3, 102.43 tacchrutvā sānandaḥ śaktidharo brūte dhanyo 'ham evambhūtaḥ /
Hitop, 3, 107.1 śṛṇu deva /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 116.1 gṛdhro 'vadad deva śṛṇu /
Hitop, 3, 123.3 śṛṇu deva /
Hitop, 3, 134.1 śṛṇu deva /
Hitop, 3, 139.1 gṛdhro brūte deva śṛṇu tāvat /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 143.1 sāraso brūte śṛṇu deva /
Hitop, 3, 151.1 atha viṣṇuśarmā prāha vigrahaḥ śruto bhavadbhiḥ /
Hitop, 3, 151.2 rājaputrair uktaṃ śrutvā sukhino bhūtā vayam /
Hitop, 4, 1.1 punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ /
Hitop, 4, 1.3 viṣṇuśarmeṇoktam śrūyatām /
Hitop, 4, 6.7 tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.11 atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 14.1 cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 17.3 śṛṇu /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Hitop, 4, 21.4 tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 36.7 śṛṇu /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 65.3 siṃhas tacchrutvā tūṣṇīṃ sthitaḥ /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Hitop, 4, 69.2 śṛṇu /
Hitop, 4, 97.5 tathāpi kāryaṃ śṛṇu /
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 114.6 gṛdhro brūte kathayāmi śrūyatām /