Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 3, 38, 5.2 vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //
MS, 1, 5, 3, 1.2 namo bharanta emasi //
MS, 1, 6, 3, 26.0 eṣa hy asyā mātrāṃ bibharti //
MS, 1, 6, 7, 37.0 taṃ prajāpatir vāravantīyaṃ gāyamāno varaṇaṃ bibhrat pratyait //
MS, 1, 10, 11, 14.2 śūrpeṇānnaṃ bibhrati //
MS, 1, 11, 2, 5.2 sahasrasā medhasātā saniṣyavo maho ye dhanā samitheṣu jabhrire //
MS, 2, 7, 1, 5.13 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
MS, 2, 7, 2, 2.2 agniṃ bharantā asmayum //
MS, 2, 7, 2, 7.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
MS, 2, 7, 3, 2.2 vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 4, 9.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā //
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 7, 4, 11.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 14, 3.2 tad devebhyo bharāmasi //
MS, 2, 9, 2, 3.1 yām iṣuṃ giriśanta haste bibharṣy astave /
MS, 2, 9, 9, 5.3 pinākaṃ bibhrad āgahi kṛttiṃ vasānā uccara //
MS, 2, 10, 6, 1.1 kramadhvam agninā nākam ukhyaṃ hasteṣu bibhrataḥ /
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 3, 6, 9, 47.0 yad āhā bhūyo bharety aparimitasyāvaruddhyai //
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
MS, 3, 16, 5, 7.1 vāyoḥ savitur vidathāni manmahe yā ātmanvad bibhṛto yau ca rakṣataḥ /