Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 65.2 samudravacanāc caiva nalaṃ setum akārayat //
Rām, Bā, 13, 19.1 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ /
Rām, Bā, 13, 22.1 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ /
Rām, Bā, 13, 34.2 kāritās tatra bahavo vihitāḥ śāstradarśanāt //
Rām, Bā, 17, 12.3 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat //
Rām, Bā, 28, 3.3 kārayāmāsa tad rājyaṃ triṣu lokeṣu viśrutaḥ //
Rām, Bā, 41, 8.2 triṃśadvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 44, 7.2 saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ //
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Ay, 4, 37.2 tāni me maṅgalāny adya vaidehyāś caiva kāraya //
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 5, 10.2 mantravat kārayāmāsa vaidehyā sahitaṃ muniḥ //
Rām, Ay, 6, 5.2 alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ //
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 9, 37.2 kārayiṣyāmi te kubje śubhāny ābharaṇāni ca //
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 69, 16.1 kārayitvā mahat karma bhartā bhṛtyam anarthakam /
Rām, Ay, 70, 3.2 pretakāryāṇi sarvāṇi kārayāmāsa dharmavit //
Rām, Ay, 71, 1.2 dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat //
Rām, Ay, 80, 24.1 prabhāte vimale sūrye kārayitvā jaṭā ubhau /
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ār, 21, 10.2 sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya //
Rām, Ki, 24, 44.2 samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat //
Rām, Yu, 27, 16.2 laṅkāyām atulāṃ guptiṃ kārayāmāsa rākṣasaḥ //
Rām, Yu, 37, 14.2 rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm //
Rām, Yu, 51, 17.2 viparītāni kṛtyāni kārayantīha mantriṇaḥ //
Rām, Yu, 102, 19.2 tūrṇam utsāraṇe yatnaṃ kārayāmāsa sarvataḥ //
Rām, Yu, 113, 10.2 yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ //
Rām, Yu, 114, 41.1 tataḥ samudram āsādya nalaṃ setum akārayat /
Rām, Yu, 116, 16.1 pratikarma ca rāmasya kārayāmāsa vīryavān /
Rām, Yu, 116, 90.2 daśavarṣasahasrāṇi rāmo rājyam akārayat //
Rām, Utt, 13, 2.2 nidrā māṃ bādhate rājan kārayasva mamālayam //
Rām, Utt, 21, 23.2 bhindipālaiśca śūlaiśca nirucchvāsam akārayan //
Rām, Utt, 24, 35.1 sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam /
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 69, 6.2 rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ //
Rām, Utt, 70, 19.1 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ /
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //