Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1113
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / (1.1) Par.?
vismayaṃ paramaṃ gatvā viśvāmitram athābravīt // (1.2) Par.?
atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā / (2.1) Par.?
gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam // (2.2) Par.?
tasya sā śarvarī sarvā saha saumitriṇā tadā / (3.1) Par.?
jagāma cintayānasya viśvāmitrakathāṃ śubhām // (3.2) Par.?
tataḥ prabhāte vimale viśvāmitraṃ mahāmunim / (4.1) Par.?
uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ // (4.2) Par.?
gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam / (5.1) Par.?
kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ / (5.2) Par.?
imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava // (5.3) Par.?
tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm / (6.1) Par.?
naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām / (6.2) Par.?
bhagavantam iha prāptaṃ jñātvā tvaritam āgatā // (6.3) Par.?
tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ / (7.1) Par.?
saṃtāraṃ kārayāmāsa sarṣisaṃghaḥ sarāghavaḥ // (7.2) Par.?
uttaraṃ tīram āsādya sampūjyarṣigaṇaṃ tathā / (8.1) Par.?
gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm // (8.2) Par.?
tato munivaras tūrṇaṃ jagāma saharāghavaḥ / (9.1) Par.?
viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā // (9.2) Par.?
atha rāmo mahāprājño viśvāmitraṃ mahāmunim / (10.1) Par.?
papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm // (10.2) Par.?
kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune / (11.1) Par.?
śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me // (11.2) Par.?
tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ / (12.1) Par.?
ākhyātuṃ tat samārebhe viśālasya purātanam // (12.2) Par.?
śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām / (13.1) Par.?
asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava // (13.2) Par.?
pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ / (14.1) Par.?
aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ // (14.2) Par.?
tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām / (15.1) Par.?
amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ // (15.2) Par.?
teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām / (16.1) Par.?
kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai // (16.2) Par.?
tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim / (17.1) Par.?
manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ // (17.2) Par.?
atha dhanvantarir nāma apsarāś ca suvarcasaḥ / (18.1) Par.?
apsu nirmathanād eva rasāt tasmād varastriyaḥ / (18.2) Par.?
utpetur manujaśreṣṭha tasmād apsaraso 'bhavan // (18.3) Par.?
ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām / (19.1) Par.?
asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ // (19.2) Par.?
na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ / (20.1) Par.?
apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ // (20.2) Par.?
varuṇasya tataḥ kanyā vāruṇī raghunandana / (21.1) Par.?
varuṇa
g.s.m.
tatas
indecl.
← utpat (21.2) [obl]
kanyā
n.s.f.
vāruṇī
n.s.f.
→ mahābhāga (21.2) [amod]
← utpat (21.2) [nsubj]
raghunandana
v.s.m.
← utpat (21.2) [vocative]
utpapāta mahābhāgā mārgamāṇā parigraham // (21.2) Par.?
utpat
3. sg., Perf.
root
→ vāruṇī (21.1) [nsubj]
→ tatas (21.1) [obl]
→ raghunandana (21.1) [vocative]
mahābhāga
n.s.f.
← vāruṇī (21.1) [amod]
mārg
Pre. ind., n.s.f.
parigraha
ac.s.m.
diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām / (22.1) Par.?
diti
g.s.f.
putra
n.p.m.
na
indecl.
tad
ac.s.f.
rāma
v.s.m.
grah
3. pl., Perf.
root
∞ ātmajā
ac.s.f.
adites tu sutā vīra jagṛhus tām aninditām // (22.2) Par.?
aditi
g.s.f.
tu
indecl.
suta
n.p.m.
vīra
v.s.m.
grah
3. pl., Perf.
root
tad
ac.s.f.
anindita
ac.s.f.
asurās tena daiteyāḥ surās tenāditeḥ sutāḥ / (23.1) Par.?
hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ // (23.2) Par.?
uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham / (24.1) Par.?
udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam // (24.2) Par.?
atha tasya kṛte rāma mahān āsīt kulakṣayaḥ / (25.1) Par.?
adites tu tataḥ putrā diteḥ putrān asūdayan // (25.2) Par.?
aditer ātmajā vīrā diteḥ putrān nijaghnire / (26.1) Par.?
tasmin ghore mahāyuddhe daiteyādityayor bhṛśam // (26.2) Par.?
nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ / (27.1) Par.?
śaśāsa mudito lokān sarṣisaṃghān sacāraṇān // (27.2) Par.?
Duration=0.19129514694214 secs.