Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 23.3 asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ //
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 77, 6.2 dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat /
MBh, 1, 94, 64.2 devavrato mahābuddhiḥ prayayāvanucintayan /
MBh, 1, 107, 10.2 udarasyātmanaḥ sthairyam upalabhyānvacintayat //
MBh, 1, 114, 15.1 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 167, 9.1 sā tam agnisamaṃ vipram anucintya saridvarā /
MBh, 1, 182, 6.1 muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ /
MBh, 2, 5, 74.1 kacciccārānniśi śrutvā tat kāryam anucintya ca /
MBh, 2, 43, 16.1 sa tu gacchann anekāgraḥ sabhām evānucintayan /
MBh, 3, 64, 9.1 sa tatra nivasan rājā vaidarbhīm anucintayan /
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 106, 5.3 ātmānam ātmanāśvāsya hayam evānvacintayat //
MBh, 3, 146, 19.2 saktacakṣur abhiprāyaṃ hṛdayenānucintayan //
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 4, 14, 4.1 svam artham abhisaṃdhāya tasyārtham anucintya ca /
MBh, 4, 21, 21.2 anucintayataścāpi tām evāyatalocanām //
MBh, 5, 10, 32.2 vṛtrasya vadhasaṃyuktān upāyān anucintayan /
MBh, 5, 39, 26.2 tān vā hatān sutān vāpi śrutvā tad anucintaya //
MBh, 5, 50, 56.2 vināśaṃ hyeva paśyāmi kurūṇām anucintayan //
MBh, 5, 94, 45.2 tat tathaivāstu bhadraṃ te svārtham evānucintaya //
MBh, 6, BhaGī 8, 8.2 paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan //
MBh, 7, 53, 29.1 teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya /
MBh, 7, 86, 33.2 kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya //
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 164, 76.2 anucintyātmanaḥ putram aviṣahyam arātibhiḥ //
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 68, 39.1 yastasya puruṣaḥ pāpaṃ manasāpyanucintayet /
MBh, 12, 146, 11.1 antarmṛtyur aśuddhātmā pāpam evānucintayan /
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 12, 165, 6.3 kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 306, 25.2 pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam //
MBh, 12, 306, 32.1 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm /
MBh, 12, 311, 23.2 upādhyāyaṃ mahārāja dharmam evānucintayan //
MBh, 12, 312, 1.2 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt /
MBh, 12, 312, 31.1 tatrāsīnaḥ śukastāta mokṣam evānucintayan /
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 320, 27.2 niṣasāda giriprasthe putram evānucintayan //
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 27, 16.1 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te /
MBh, 13, 107, 16.1 brāhme muhūrte budhyeta dharmārthau cānucintayet /
MBh, 14, 46, 40.1 anāgataṃ ca na dhyāyennātītam anucintayet /
MBh, 16, 8, 64.1 babhūva vimanāḥ pārtho daivam ityanucintayan /