Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama / (1.2) Par.?
mucyate sa kathaṃ tasmād enasastad vadasva me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te varṇayiṣye 'ham itihāsaṃ purātanam / (2.2) Par.?
indrotaḥ śaunako vipro yad āha janamejayam // (2.3) Par.?
āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ / (3.1) Par.?
abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim // (3.2) Par.?
taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ / (4.1) Par.?
jagāma sa vanaṃ rājā dahyamāno divāniśam // (4.2) Par.?
sa prajābhiḥ parityaktaścakāra kuśalaṃ mahat / (5.1) Par.?
ativelaṃ tapastepe dahyamānaḥ sa manyunā // (5.2) Par.?
tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam / (6.1) Par.?
dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ // (6.2) Par.?
variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam / (7.1) Par.?
samāsādyopajagrāha pādayoḥ paripīḍayan // (7.2) Par.?
tato bhīto mahāprājño jagarhe subhṛśaṃ tadā / (8.1) Par.?
kartā pāpasya mahato bhrūṇahā kim ihāgataḥ // (8.2) Par.?
kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃcana / (9.1) Par.?
gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam // (9.2) Par.?
rudhirasyeva te gandhaḥ śavasyeva ca darśanam / (10.1) Par.?
aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi // (10.2) Par.?
antarmṛtyur aśuddhātmā pāpam evānucintayan / (11.1) Par.?
prabudhyase prasvapiṣi vartase carase sukhī // (11.2) Par.?
moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi / (12.1) Par.?
pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase // (12.2) Par.?
bahu kalyāṇam icchanta īhante pitaraḥ sutān / (13.1) Par.?
tapasā devatejyābhir vandanena titikṣayā // (13.2) Par.?
pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam / (14.1) Par.?
nirarthāḥ sarva evaiṣām āśābandhāstvadāśrayāḥ // (14.2) Par.?
yān pūjayanto vindanti svargam āyur yaśaḥ sukham / (15.1) Par.?
teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ // (15.2) Par.?
imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi / (16.1) Par.?
aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā // (16.2) Par.?
adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ / (17.1) Par.?
tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi // (17.2) Par.?
yad idaṃ manyase rājannāyam asti paraḥ kutaḥ / (18.1) Par.?
pratismārayitārastvāṃ yamadūtā yamakṣaye // (18.2) Par.?
Duration=0.068006992340088 secs.