Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Dhanurveda
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 8.2 prataṅkaṃ dadruṣīṇāṃ sarvāsām arasam viṣam //
Gopathabrāhmaṇa
GB, 1, 3, 7, 8.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe //
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
Jaiminīyabrāhmaṇa
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 1, 352, 2.0 yadi mādhyaṃdine savane kalaśo dīryeta pavasva vājasātaya iti vaiṣṇavīr anuṣṭubha ārbhave pavamāne kuryuḥ //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 4.0 chidraṃ vā etad yajñasya yataḥ kalaśo dīryate //
JB, 1, 352, 19.0 dīrṇasya parilipsetāpi //
JB, 3, 203, 15.2 tena dṛḍhā cid adriva ā vājaṃ darṣi sātaye /
Kauśikasūtra
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 7.0 yadi purā saṃsthānād dīryetādya varṣiṣyatīti brūyāt //
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
Pañcaviṃśabrāhmaṇa
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 4.0 eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ //
PB, 9, 6, 5.0 tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
Vaitānasūtra
VaitS, 6, 4, 1.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 53.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 36.4 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ /
Āpastambagṛhyasūtra
ĀpGS, 17, 11.1 dīrṇam uttarayānumantrayate //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 7.2 yadi kalaśo dīryetānulipsadhvam iti brūyāt /
ŚBM, 4, 5, 10, 7.5 sa yady anītāsu dakṣiṇāsu kalaśo dīryeta tatrāpyekām eva gāṃ dadyāt /
ŚBM, 4, 6, 9, 14.5 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvata iti //
Ṛgveda
ṚV, 1, 110, 9.1 vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ /
ṚV, 1, 132, 6.3 asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ //
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 16, 8.2 sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ //
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 5, 39, 3.2 tena dṛᄆhā cid adriva ā vājaṃ darṣi sātaye //
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 26, 5.1 tvaṃ tad uktham indra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 6, 27, 5.2 vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart //
ṚV, 6, 33, 3.2 vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama //
ṚV, 6, 66, 8.2 toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 7, 90, 1.1 pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ /
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 24, 4.1 ā nirekam uta priyam indra darṣi janānām /
ṚV, 8, 32, 5.2 puraṃ na śūra darṣasi //
ṚV, 8, 33, 3.1 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam /
ṚV, 8, 98, 6.1 tvaṃ hi śaśvatīnām indra dartā purām asi /
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 74, 7.2 dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam //
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 27, 7.1 abhūr v aukṣīr vy u āyur ānaḍ darṣan nu pūrvo aparo nu darṣat /
ṚV, 10, 69, 3.2 sa revacchoca sa giro juṣasva sa vājaṃ darṣi sa iha śravo dhāḥ //
ṚV, 10, 120, 6.2 ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri //
Buddhacarita
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
Carakasaṃhitā
Ca, Indr., 5, 14.1 kāye 'lpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate /
Mahābhārata
MBh, 1, 48, 22.1 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca /
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 1, 137, 16.40 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate /
MBh, 1, 141, 8.1 adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām /
MBh, 1, 199, 15.1 kautūhalena nagaraṃ dīryamāṇam ivābhavat /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 3, 7, 4.2 tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me //
MBh, 3, 71, 15.2 hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam //
MBh, 3, 143, 11.1 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim /
MBh, 3, 236, 11.2 nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm //
MBh, 3, 270, 6.2 dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ //
MBh, 3, 270, 7.1 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān /
MBh, 4, 5, 20.2 parvatasyeva dīrṇasya visphoṭam aśaner iva //
MBh, 4, 23, 2.1 yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ /
MBh, 5, 132, 19.1 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama /
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 134, 2.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate /
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 5, 153, 2.2 dīryate yuddham āsādya pipīlikapuṭaṃ yathā //
MBh, 6, 4, 27.1 eko dīrṇo dārayati senāṃ sumahatīm api /
MBh, 6, 4, 27.2 taṃ dīrṇam anudīryante yodhāḥ śūratamā api //
MBh, 6, 4, 29.2 dīrṇā ityeva dīryante yodhāḥ śūratamā api /
MBh, 6, 4, 29.2 dīrṇā ityeva dīryante yodhāḥ śūratamā api /
MBh, 6, 15, 53.2 yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate //
MBh, 6, 18, 2.2 rathānāṃ nemighoṣaiśca dīryatīva vasuṃdharā //
MBh, 6, 55, 6.2 mahān samabhavacchabdo girīṇām iva dīryatām //
MBh, 6, 59, 19.2 tena tena sma dīryante sarvasainyāni bhārata //
MBh, 6, 88, 27.2 śabdaḥ samabhavad rājann adrīṇām iva dīryatām //
MBh, 6, 115, 4.2 śrutvā vinihataṃ bhīṣmaṃ śatadhā yanna dīryate //
MBh, 7, 15, 1.2 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān /
MBh, 7, 27, 4.1 dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana /
MBh, 7, 32, 21.3 raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ //
MBh, 7, 48, 33.1 dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite /
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 74, 5.2 tatra tatraiva dīryante senāstava viśāṃ pate //
MBh, 7, 85, 70.2 mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm //
MBh, 7, 95, 22.1 adya kauravasainyasya dīryamāṇasya saṃyuge /
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 102, 29.1 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūddhi naḥ /
MBh, 7, 146, 11.1 dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam /
MBh, 7, 147, 22.1 pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ /
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 169, 10.1 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate /
MBh, 8, 5, 34.2 yacchrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate //
MBh, 8, 40, 81.1 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe /
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 56, 12.2 parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ //
MBh, 8, 56, 34.2 tathā tat pāṇḍavaṃ sainyaṃ karṇam āsādya dīryate //
MBh, 8, 69, 18.1 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava /
MBh, 9, 2, 4.2 yacchrutvā nihatān putrān dīryate na sahasradhā //
MBh, 9, 2, 5.2 adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ //
MBh, 10, 1, 10.2 hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā //
MBh, 11, 17, 25.1 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate /
MBh, 12, 320, 5.2 nirghātaśabdaiśca girir himavān dīryatīva ha //
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 13, 154, 24.2 hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ //
MBh, 16, 9, 15.2 mano me dīryate yena cintayānasya vai muhuḥ //
Rāmāyaṇa
Rām, Bā, 66, 18.2 bhūmikampaś ca sumahān parvatasyeva dīryataḥ //
Rām, Ay, 17, 28.1 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
Rām, Yu, 94, 3.2 girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam /
Saundarānanda
SaundĀ, 17, 25.2 duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 4.2 bhagavastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ //
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
AHS, Utt., 28, 19.2 syāt tataḥ pūyadīrṇāyāṃ māṃsakothena tatra ca //
AHS, Utt., 28, 27.1 tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā /
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
Matsyapurāṇa
MPur, 154, 174.2 muhyāmi muniśārdūla hṛdayaṃ dīryatīva me //
Suśrutasaṃhitā
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Nid., 14, 8.2 dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ //
Su, Nid., 16, 45.1 śoṣo 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 1, 38.1 kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ /
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 101.1 trimaṇḍalāyā daṃśe 'sṛkkṛṣṇaṃ sravati dīryate /
Su, Utt., 43, 6.2 nirmathyate dīryate ca sphoṭyate pāṭyate 'pi ca //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 19.1 dadāra karajair ūrāv erakāṃ kaṭakṛdyathā /
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
Bhāratamañjarī
BhāMañj, 6, 215.1 dinānte dīrṇapṛtanaḥ śokārto dharmanandanaḥ /
BhāMañj, 6, 226.2 tatpakṣapavanasphārairdīrṇāmiva sahasradhā //
BhāMañj, 6, 235.1 tato bhīṣmaḥ samabhyetya dṛṣṭvā dīrṇāmanīkinīm /
BhāMañj, 7, 402.2 bhagnapradhānā hi camūrvāryamāṇāpi dīryate //
BhāMañj, 13, 1793.2 nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate //
Garuḍapurāṇa
GarPur, 1, 1, 26.2 dadāra karajairugrairerakāṃ kaṭakudyathā //
GarPur, 1, 154, 7.1 hṛdayaṃ satataṃ cātra krakaceneva dīryate /
Tantrāloka
TĀ, 8, 160.2 śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca //
Dhanurveda
DhanV, 1, 215.2 taddīrṇam anudīryante yodhāḥ śūratamā api //
Sātvatatantra
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //