Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 54.1 purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca /
SkPur (Rkh), Revākhaṇḍa, 9, 33.1 tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 55.1 paṭha pañcānanaṃ śāstraṃ mantraṃ pañcākṣaraṃ japa /
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 40, 25.2 paṭhatāṃ śṛṇvatāṃ caiva tīrthamāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 40, 26.1 yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 46, 9.2 mantrān paṭhanti viprāśca maṅgalānyapi yoṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 11.2 arcāṃ kurvanti ye viṣṇoḥ paṭheyuḥ prāktanīṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 51, 41.1 dhūpanaivedyakaṃ dadyāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 55, 17.2 yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate /
SkPur (Rkh), Revākhaṇḍa, 55, 37.2 śrāddhe devakule vāpi paṭhetparvṇi parvṇi //
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 56, 44.1 kṣapājāgaraṇaṃ kuryāt paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 56, 124.2 purāṇaṃ paṭhitaṃ bhadre brāhmaṇairvedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 15.1 ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 58, 22.1 yaścedaṃ śṛṇuyādbhaktyā paṭhyamānaṃ naro vaśī /
SkPur (Rkh), Revākhaṇḍa, 58, 23.2 paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam //
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 9.3 laghutvaṃ yāti sā nārī evaṃ śāstreṣu paṭhyate //
SkPur (Rkh), Revākhaṇḍa, 72, 63.2 tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api //
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 184.1 yaḥ paṭhetparayā bhaktyā śṛṇuyāttadgato nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 11.1 ratiputraphalā nārī paṭhyate vedavādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 175.2 paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 209.1 tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 143, 17.1 śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān /
SkPur (Rkh), Revākhaṇḍa, 159, 90.2 śṛṇoti bhaktyā paṭhatīha samyaksa yāti viṣṇoḥ padamaprameyam //
SkPur (Rkh), Revākhaṇḍa, 165, 5.1 rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 167, 30.1 ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //
SkPur (Rkh), Revākhaṇḍa, 180, 15.2 taṃ dṛṣṭvā paṭhamānaṃ tu kṣutpipāsābhipīḍitam //
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 42.2 śrutvedam icchanmucyate sarvapāpaiḥ paṭhanpadaṃ yāti hi vṛtraśatroḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 220, 55.1 yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 229, 6.1 paṭhitaiśca śrutair vāpi tasmād bahutaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 232, 25.2 śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 232, 47.2 gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //