Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja yojaneśvaram uttamam / (1.2) Par.?
yatra siddhau purā kalpe naranārāyaṇāvṛṣī // (1.3) Par.?
tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ / (2.1) Par.?
jayaṃ prāptau mahātmānau naranārāyaṇāvubhau // (2.2) Par.?
punastretāyuge prāpte tau devau rāmalakṣmaṇau / (3.1) Par.?
tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ // (3.2) Par.?
punaḥ pārtha kalau prāpte tau devau balakeśavau / (4.1) Par.?
vasudevakule jātau duṣkaraṃ karma cakratuḥ // (4.2) Par.?
narakaṃ kālanemiṃ ca kaṃsaṃ cāṇūramuṣṭikau / (5.1) Par.?
śiśupālaṃ jarāsaṃdhaṃ jaghnatur balakeśavau // (5.2) Par.?
tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān / (6.1) Par.?
karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ // (6.2) Par.?
dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam / (7.1) Par.?
bhīmārjunanimittena śiṣyau kṛtvā parasparam // (7.2) Par.?
tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram / (8.1) Par.?
pūjayitvā dvijānbhaktyā yāsyete dvārakāṃ punaḥ // (8.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayed balakeśavau / (9.1) Par.?
tena devo jagaddhātā pūjitastriguṇātmavān // (9.2) Par.?
upavāsī naro bhūtvā yastu kuryāt prajāgaram / (10.1) Par.?
mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām // (10.2) Par.?
yāvatastatra tīrthe tu vṛkṣān paśyanti mānavāḥ / (11.1) Par.?
brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati // (11.2) Par.?
prātarutthāya ye kecit paśyanti balakeśavau / (12.1) Par.?
tenaiva sadṛśāḥ sarve devadevena cakriṇā // (12.2) Par.?
te pūjyāste namaskāryāsteṣāṃ janma sujīvitam / (13.1) Par.?
ye namanti jagatpūjyaṃ devaṃ nārāyaṇaṃ harim // (13.2) Par.?
tatra tīrthe tu yaddānaṃ snānaṃ devārcanaṃ nṛpa / (14.1) Par.?
kriyate tatphalaṃ sarvamakṣayāyopakalpate // (14.2) Par.?
agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ / (15.1) Par.?
lokāstrayastena bhavanti dattā yaḥ kāñcanaṃ gāṃ ca bhuvaṃ ca dadyāt // (15.2) Par.?
etatte kathitaṃ sarvaṃ tīrthamāhātmyamuttamam / (16.1) Par.?
atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam // (16.2) Par.?
śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān / (17.1) Par.?
mucyate sarvapāpebhyo nātra kāryā vicāraṇā // (17.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.075752973556519 secs.