Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 11, 13.1 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam /
Rām, Bā, 19, 1.1 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam /
Rām, Bā, 32, 1.2 śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata //
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 66, 7.1 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata /
Rām, Bā, 66, 12.1 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ay, 10, 23.2 yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava //
Rām, Ay, 12, 13.1 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam /
Rām, Ay, 18, 18.1 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam /
Rām, Ay, 30, 10.1 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate /
Rām, Ay, 56, 7.1 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam /
Rām, Ay, 56, 11.2 putraśokārtayā tat tu mayā kimapi bhāṣitam //
Rām, Ay, 58, 5.1 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata /
Rām, Ay, 72, 18.2 kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ //
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 79, 11.1 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam /
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Ay, 95, 12.2 upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum //
Rām, Ay, 99, 2.1 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ /
Rām, Ay, 111, 2.1 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
Rām, Ār, 6, 5.2 rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata //
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 34, 1.1 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ /
Rām, Ār, 40, 5.1 etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam /
Rām, Ār, 47, 2.1 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam /
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 67, 5.2 abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ //
Rām, Ki, 4, 21.2 babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam //
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 5, 13.1 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam /
Rām, Ki, 8, 28.2 bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum //
Rām, Ki, 19, 17.2 ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī //
Rām, Ki, 35, 17.1 doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati /
Rām, Ki, 52, 28.1 etac chrutvā kumāreṇa yuvarājena bhāṣitam /
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 58, 1.1 tatastad amṛtāsvādaṃ gṛdhrarājena bhāṣitam /
Rām, Su, 35, 2.1 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam /
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 22.1 āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ /
Rām, Su, 38, 12.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Su, 54, 2.2 bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata //
Rām, Su, 56, 21.1 samudramadhye sā devī vacanaṃ mām abhāṣata /
Rām, Su, 58, 1.1 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata /
Rām, Su, 65, 24.1 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam /
Rām, Yu, 11, 38.2 vākyaṃ vacanasampanno babhāṣe hetumattaram //
Rām, Yu, 25, 23.1 evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ /
Rām, Yu, 42, 8.2 mamanthū rākṣasān bhīmānnāmāni ca babhāṣire //
Rām, Yu, 47, 118.1 tacchrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam /
Rām, Yu, 48, 70.2 mahodaro nairṛtayodhamukhyaḥ kṛtāñjalir vākyam idaṃ babhāṣe //
Rām, Yu, 51, 1.2 kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca //
Rām, Yu, 51, 28.2 kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan //
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 62, 49.2 kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire //
Rām, Yu, 72, 4.2 yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ //
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 20.2 snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum //
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 71.1 tām iṅgitajñaḥ samprekṣya babhāṣe janakātmajām /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 5, 11.2 sukeśaputrān āmantrya varado 'smītyabhāṣata //
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 32, 20.1 ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau /
Rām, Utt, 32, 68.1 muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt /
Rām, Utt, 35, 42.2 indra indreti saṃtrāsānmuhur muhur abhāṣata //
Rām, Utt, 35, 57.2 kāraṇād iti tān uktvā prajāḥ punar abhāṣata //
Rām, Utt, 49, 9.1 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ /
Rām, Utt, 59, 14.1 tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam /
Rām, Utt, 60, 8.1 tasyaivaṃ bhāṣamāṇasya hasataśca muhur muhuḥ /
Rām, Utt, 67, 4.1 bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham /
Rām, Utt, 69, 1.1 śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram /
Rām, Utt, 79, 21.2 sarvā eva striyastāśca babhāṣe munipuṃgavaḥ //
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 86, 11.2 pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire //
Rām, Utt, 95, 11.2 kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata //
Rām, Utt, 96, 14.1 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ /
Rām, Utt, 100, 6.1 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata /