Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktas tu bharato niṣādādhipatiṃ guham / (1.1) Par.?
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // (1.2) Par.?
ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe / (2.1) Par.?
yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // (2.2) Par.?
ity uktvā tu mahātejā guhaṃ vacanam uttamam / (3.1) Par.?
abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // (3.2) Par.?
katareṇa gamiṣyāmi bharadvājāśramaṃ guha / (4.1) Par.?
gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // (4.2) Par.?
tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / (5.1) Par.?
abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // (5.2) Par.?
dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ / (6.1) Par.?
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // (6.2) Par.?
kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ / (7.1) Par.?
iyaṃ te mahatī senā śaṅkāṃ janayatīva me // (7.2) Par.?
tam evam abhibhāṣantam ākāśa iva nirmalaḥ / (8.1) Par.?
bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // (8.2) Par.?
mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi / (9.1) Par.?
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // (9.2) Par.?
taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam / (10.1) Par.?
buddhir anyā na te kāryā guha satyaṃ bravīmi te // (10.2) Par.?
sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam / (11.1) Par.?
punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // (11.2) Par.?
dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale / (12.1) Par.?
ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // (12.2) Par.?
śāśvatī khalu te kīrtir lokān anucariṣyati / (13.1) Par.?
yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // (13.2) Par.?
evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā / (14.1) Par.?
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // (14.2) Par.?
saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ / (15.1) Par.?
śatrughnena saha śrīmāñ śayanaṃ punar āgamat // (15.2) Par.?
rāmacintāmayaḥ śoko bharatasya mahātmanaḥ / (16.1) Par.?
upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // (16.2) Par.?
antardāhena dahanaḥ saṃtāpayati rāghavam / (17.1) Par.?
vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // (17.2) Par.?
prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ / (18.1) Par.?
yathā sūryāṃśusaṃtapto himavān prasruto himam // (18.2) Par.?
dhyānanirdaraśailena viniḥśvasitadhātunā / (19.1) Par.?
dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // (19.2) Par.?
pramohānantasattvena saṃtāpauṣadhiveṇunā / (20.1) Par.?
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // (20.2) Par.?
guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ / (21.1) Par.?
sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati // (21.2) Par.?
Duration=0.15838813781738 secs.