Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 22.2 kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ //
KSS, 1, 4, 9.2 śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 78.2 tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire //
KSS, 1, 4, 115.1 tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
KSS, 1, 4, 132.1 tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
KSS, 1, 6, 12.1 tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
KSS, 1, 6, 61.2 vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata //
KSS, 1, 6, 81.1 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
KSS, 1, 6, 87.1 evamukte guṇāḍhyena kāṇabhūtirabhāṣata /
KSS, 1, 6, 115.2 tato vihasya sā rājñī punar evam abhāṣata //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 41.1 kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata /
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 1, 8, 24.1 ākṣiptāstannimittaṃ ca sūpakārā babhāṣire /
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 61.2 tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata //
KSS, 2, 4, 83.2 tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata //
KSS, 2, 4, 120.2 mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata //
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 139.2 sā ca devasmitā svairaṃ svaceṭīrityabhāṣata //
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 2, 6, 52.1 tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram /
KSS, 3, 1, 28.2 sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata //
KSS, 3, 2, 34.1 tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
KSS, 3, 2, 38.1 ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 2, 116.2 iti vāsavadattā ca babhāṣe baddhaniścayā //
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
KSS, 3, 3, 82.1 tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata /
KSS, 3, 3, 119.1 tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
KSS, 3, 3, 154.2 upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata //
KSS, 3, 4, 19.2 dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire //
KSS, 3, 4, 51.2 cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata //
KSS, 3, 4, 65.2 rājā puruṣakāraikabahumānādabhāṣata //
KSS, 3, 4, 133.2 kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata //
KSS, 3, 4, 374.2 prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata //
KSS, 3, 6, 218.2 yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata //
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 1, 67.2 tacchrutvā punar apyevaṃ sā mātā tam abhāṣata //
KSS, 4, 2, 125.2 atrārohāryaputreti mām abhāṣata sundarī //
KSS, 4, 2, 210.2 sāntaḥkhedaḥ sa jīmūtavāhanastam abhāṣata //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 2, 235.2 tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata //
KSS, 4, 3, 21.1 evaṃ vijñāpitastena rājā svayam abhāṣata /
KSS, 5, 1, 28.1 tacchrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
KSS, 5, 1, 37.2 paropakārī sa punarevam etām abhāṣata //
KSS, 5, 1, 56.2 na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata //
KSS, 5, 1, 151.1 tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata /
KSS, 5, 1, 154.2 sa prāptāvasaro lubdhaḥ purodhāstam abhāṣata //
KSS, 5, 1, 188.1 tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
KSS, 5, 1, 231.2 tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā //
KSS, 5, 2, 22.1 tataḥ krameṇa jñātārthaḥ sa munistam abhāṣata /
KSS, 5, 2, 66.2 babhāṣe harṣabāṣpāmbughargharākṣarajarjaram //
KSS, 5, 2, 97.2 vīro vijayadattastaṃ sāvaṣṭambham abhāṣata //
KSS, 5, 2, 230.2 rājā māheśvaro bhaktirasāveśād abhāṣata //
KSS, 5, 2, 273.1 tato vijayadattastaṃ babhāṣe tāta cāpalāt /
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 5, 3, 30.1 ekaśca vṛddhavihagasteṣāṃ madhyād abhāṣata /
KSS, 5, 3, 52.2 candraprabhā taṃ vijane śaktidevam abhāṣata //
KSS, 5, 3, 128.1 evaṃ mayoktastāto māṃ sopālambham abhāṣata /
KSS, 5, 3, 131.2 viśramya sa triyāmāṃ tām anyedyustam abhāṣata //
KSS, 5, 3, 140.1 tacchrutvā dāśaputrāste kruddhā bhṛtyān babhāṣire /
KSS, 5, 3, 153.1 babhāṣe cainam abhyetya nivedyātmānam utsukā /
KSS, 5, 3, 172.2 eko 'bhyupetya tadbhrātā śaktidevam abhāṣata //
KSS, 5, 3, 222.2 tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata //
KSS, 5, 3, 240.1 tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata /
KSS, 5, 3, 256.2 sā bindurekhā bhūyastaṃ babhāṣe mṛdubhāṣiṇī //
KSS, 6, 1, 17.2 pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata //
KSS, 6, 1, 35.1 rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
KSS, 6, 1, 36.1 tacchrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
KSS, 6, 1, 205.2 rājā vikramasiṃhastau viprau dvāvapyabhāṣata //