Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 1, 37, 3.2 tābhiḥ pari śrayāmahe tā no rakṣantu sarvataḥ /
AVP, 1, 37, 4.3 tenā pari śrayāmahe tan no rakṣatu sarvataḥ //
AVP, 1, 37, 5.2 khīlān ayasmayān kṛṇve te no rakṣantu sarvataḥ /
AVP, 1, 75, 3.2 indro jyaiṣṭhyena brahmaṇāyaṃ bṛhaspatir dhātā tvā dhībhir abhi rakṣatv iha //
AVP, 1, 75, 4.2 ihaivaidhi grāmapatir janāṣāḍ viśvair devair gupito rakṣamāṇaḥ //
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 2.1 ūrdhvas tiṣṭha rakṣann apramādam astṛtemaṃ mā tvā dabhan paṇayo yātudhānāḥ /
AVP, 4, 23, 2.2 indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāñ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 23, 4.2 punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu //
AVP, 4, 23, 5.2 vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 7.2 sajātānām aso vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 4, 27, 1.2 ānujāvaram anu rakṣanta ugrā yeṣām indraṃ vīryāyairayanta //
AVP, 4, 34, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 5, 4, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu mām iha //
AVP, 5, 6, 5.2 yamo vaivasvatān rājā sarvān rakṣatu śevadhīn //
AVP, 5, 16, 5.2 ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ //
AVP, 5, 17, 5.1 muniṃ dādhāra pṛthivī muniṃ dyaur abhi rakṣati /
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 25, 8.1 śatena mā pari pāhi sahasreṇābhi rakṣa mā /
AVP, 10, 2, 9.2 atandraṃ sarve rakṣantu rāṣṭraṃ te napavādyam //
AVP, 10, 7, 2.2 mādbhiṣ ṭvā candro vṛtrahā vātaḥ prāṇena rakṣatu //
AVP, 10, 7, 3.2 trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 7, 9.2 āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ //
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 10, 8, 5.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 10, 8, 5.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 10, 15, 1.1 agnī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 2.1 indro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 3.1 somo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 4.1 varuṇo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 5.1 vāyū rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 6.1 tvaṣṭā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 7.1 dhātā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 8.1 savitā rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 9.1 sūryo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 15, 10.1 candramā rakṣitā sa imaṃ senāṃ rakṣatu /
AVP, 10, 16, 1.1 ahā rakṣitṛ tad imāṃ senāṃ rakṣatu /
AVP, 10, 16, 2.1 rātrī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 3.1 indrāṇī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 4.1 varuṇānī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 5.1 sinīvālī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 10, 16, 6.1 samudro rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 7.1 parjanyo rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 8.1 bṛhaspatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 9.1 prajāpatī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 10.1 parameṣṭhī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 10, 16, 11.1 viśve devā rakṣitāras ta imāṃ senāṃ rakṣantu /
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 6, 6.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 6, 6.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
AVP, 12, 11, 8.1 nainām ahaṃ rakṣeyaṃ dadyām eva syāc ca me /
AVP, 12, 20, 10.2 rātrī mā tebhyo rakṣatv ahna ātmānaṁ pari dade //
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //