Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 14.1 om ukthaśā yaja somasyetījyāyai saṃpreṣito ye3 yajāmaha ity āgūrya nityayaiva yajati vyavānyevānuvaṣaṭkaroti //
Aitareyabrāhmaṇa
AB, 1, 22, 4.0 agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 2, 28, 2.0 prāṇā vai dvidevatyā na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 7.0 manasā vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam //
Gopathabrāhmaṇa
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 8.0 atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 1, 11.0 sa u eṣa somasya sviṣṭakṛdbhāgo yad anuvaṣaṭkaroti //
GB, 2, 3, 7, 19.0 yo 'trānuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet //
GB, 2, 3, 13, 13.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 3, 14, 15.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 3, 15, 13.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 3, 16, 15.0 sarve 'nuvaṣaṭkurvanti //
GB, 2, 4, 1, 8.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 4, 2, 23.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 4, 3, 10.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 4, 4, 12.0 sarve 'nuvaṣaṭkurvanti //
GB, 2, 4, 5, 5.0 tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti //
GB, 2, 4, 5, 8.0 tasmān nānuvaṣaṭkaroti //
GB, 2, 4, 15, 23.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 4, 16, 26.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 4, 17, 19.0 vaṣaṭkṛtyānuvaṣaṭkaroti //
GB, 2, 4, 18, 21.0 sarve 'nuvaṣaṭkurvanti //
Taittirīyasaṃhitā
TS, 6, 5, 6, 54.0 nānuvaṣaṭkaroti //
TS, 6, 5, 6, 55.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 7, 5.0 nānuvaṣaṭkaroti //
TS, 6, 5, 7, 6.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 8, 44.0 nānuvaṣaṭkaroti //
TS, 6, 5, 8, 45.0 yad anuvaṣaṭkuryād rudram prajā anvavasṛjet //
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 8, 47.0 upāṃśv anuvaṣaṭkaroti //
Vaitānasūtra
VaitS, 3, 4, 5.2 svāhākṛta iti dvābhyāṃ gharmasya vaṣaṭkṛte 'nuvaṣaṭkṛte //
VaitS, 3, 9, 10.1 somasyāgne vīhī3 ity antaplutenānuvaṣaṭkurvanti //
VaitS, 3, 10, 3.1 nānuvaṣaṭkurvanti //
VaitS, 3, 10, 4.3 ādityagrahasāvitrau tān sma mānuvaṣaṭkṛthāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
Āpastambaśrautasūtra
ĀpŚS, 19, 8, 10.1 tūṣṇīm anuvaṣaṭkṛte hutvā yam aśvinā namucer ity āśvinam adhvaryur bhakṣayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 18.0 ananuvaṣaṭkṛta eva preṅkhaṃ śrathnanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 19.0 gharmasyāgne vīhīty anuvaṣaṭkarotīti pūrvāhṇe //
ŚāṅkhŚS, 5, 10, 22.0 tathaivānuvaṣaṭkṛtya //