Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, patnīvata, third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti // (1) Par.?
upāṃśu pātnīvatasyāgnīdhro yajati // (2) Par.?
reto vai pātnīvataḥ // (3) Par.?
upāṃśv iva vai retaḥ sicyate // (4) Par.?
tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti // (5) Par.?
asaṃsthitam iva vai retaḥ siktaṃ samṛddham // (6) Par.?
saṃsthā vā eṣā yad anuvaṣaṭkāraḥ // (7) Par.?
tasmān nānuvaṣaṭkaroti // (8) Par.?
neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati // (9) Par.?
patnībhājanaṃ vai neṣṭā // (10) Par.?
agnīt patnīṣu reto dhatte // (11) Par.?
retasaḥ siktāḥ prajāḥ prajāyante prajānāṃ prajananāya // (12) Par.?
prajāvān prajanayiṣṇur bhavati prajātyai // (13) Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (14) Par.?
Duration=0.051897048950195 secs.