Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 7.2 anye ca munayaḥ sūta parāvaravido viduḥ //
BhāgPur, 1, 1, 8.1 vettha tvaṃ saumya tat sarvaṃ tattvatas tadanugrahāt /
BhāgPur, 1, 3, 35.1 sampanna eveti vidurmahimni sve mahīyate /
BhāgPur, 1, 3, 38.2 sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ //
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 1, 5, 16.1 vicakṣaṇo 'syārhati vedituṃ vibhor anantapārasya nivṛttitaḥ sukham /
BhāgPur, 1, 5, 20.2 taddhi svayaṃ veda bhavāṃstathāpi te prādeśamātraṃ bhavataḥ pradarśitam //
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
BhāgPur, 1, 8, 29.1 na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam /
BhāgPur, 1, 9, 16.1 na hyasya karhicidrājan pumān veda vidhitsitam /
BhāgPur, 1, 9, 19.1 asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ /
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
BhāgPur, 1, 16, 27.2 bhavān hi veda tat sarvaṃ yan māṃ dharmānupṛcchasi /
BhāgPur, 2, 1, 12.2 varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ //
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 1, 34.1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 2, 5, 3.1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 6, 10.2 udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam //
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 6, 37.2 na yaṃ vidanti tattvena tasmai bhagavate namaḥ //
BhāgPur, 2, 6, 40.1 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ /
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 7, 43.1 vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ /
BhāgPur, 2, 7, 46.1 te vai vidantyatitaranti ca devamāyāṃ strīśūdrahūṇaśabarā api pāpajīvāḥ /
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
BhāgPur, 2, 8, 2.1 etadveditum icchāmi tattvaṃ tattvavidāṃ vara /
BhāgPur, 2, 9, 6.2 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ //
BhāgPur, 2, 9, 24.3 veda hyapratiruddhena prajñānena cikīrṣitam //
BhāgPur, 2, 9, 33.2 tadvidyādātmano māyāṃ yathābhāso yathā tamaḥ //
BhāgPur, 2, 10, 9.2 tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ //
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
BhāgPur, 3, 4, 7.2 dorbhiś caturbhir viditaṃ pītakauśāmbareṇa ca //
BhāgPur, 3, 4, 11.2 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ /
BhāgPur, 3, 5, 36.2 teṣāṃ parānusaṃsargād yathā saṃkhyaṃ guṇān viduḥ //
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 8, 17.2 upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ //
BhāgPur, 3, 11, 7.2 kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca //
BhāgPur, 3, 11, 18.1 bhagavān veda kālasya gatiṃ bhagavato nanu /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 12, 33.3 tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ //
BhāgPur, 3, 14, 14.1 sa viditvātmajānāṃ no bhāvaṃ saṃtānabhāvanaḥ /
BhāgPur, 3, 14, 31.1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
BhāgPur, 3, 14, 51.3 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahāmanāḥ //
BhāgPur, 3, 15, 3.2 tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam /
BhāgPur, 3, 15, 30.1 tān vīkṣya vātaraśanāṃś caturaḥ kumārān vṛddhān daśārdhavayaso viditātmatattvān /
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 15, 47.2 yat te 'nutāpaviditair dṛḍhabhaktiyogair udgranthayo hṛdi vidur munayo virāgāḥ //
BhāgPur, 3, 16, 14.2 vigāhyāgādhagambhīrāṃ na vidus taccikīrṣitam //
BhāgPur, 3, 16, 16.2 na vayaṃ bhagavan vidmas tava deva cikīrṣitam /
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
BhāgPur, 3, 21, 23.2 viditvā tava caityaṃ me puraiva samayoji tat /
BhāgPur, 3, 24, 16.1 vedāham ādyaṃ puruṣam avatīrṇaṃ svamāyayā /
BhāgPur, 3, 24, 37.2 taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam //
BhāgPur, 3, 25, 20.1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 3, 26, 1.3 yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ //
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 11.2 etac caturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ //
BhāgPur, 3, 26, 28.1 yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram /
BhāgPur, 3, 26, 33.2 tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ //
BhāgPur, 3, 26, 47.2 vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ //
BhāgPur, 3, 26, 48.2 ambhoguṇaviśeṣo 'rtho yasya tad rasanaṃ viduḥ /
BhāgPur, 3, 27, 26.1 evaṃ viditatattvasya prakṛtir mayi mānasam /
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 32, 38.2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ //
BhāgPur, 4, 2, 26.2 vittadehendriyārāmā yācakā vicarantv iha //
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 6, 7.2 viduḥ pramāṇaṃ balavīryayor vā yasyātmatantrasya ka upāyaṃ vidhitset //
BhāgPur, 4, 7, 27.2 tattvaṃ na te vayam anañjana rudraśāpātkarmaṇy avagrahadhiyo bhagavan vidāmaḥ /
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 40.3 nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca //
BhāgPur, 4, 8, 12.2 nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ //
BhāgPur, 4, 8, 31.2 na vidur mṛgayanto 'pi tīvrayogasamādhinā //
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 9, 19.2 vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka /
BhāgPur, 4, 9, 30.2 samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ /
BhāgPur, 4, 10, 21.2 purīṃ didṛkṣannapi nāviśaddviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ //
BhāgPur, 4, 15, 2.2 ūcuḥ paramasaṃtuṣṭā viditvā bhagavatkalām //
BhāgPur, 4, 15, 24.2 te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda //
BhāgPur, 4, 16, 25.2 ārādhya bhaktyālabhatāmalaṃ tajjñānaṃ yato brahma paraṃ vidanti //
BhāgPur, 4, 20, 8.1 ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ /
BhāgPur, 4, 20, 11.2 kūṭasthamimamātmānaṃ yo vedāpnoti śobhanam //
BhāgPur, 4, 20, 29.2 bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe //
BhāgPur, 4, 24, 27.2 yūyaṃ vediṣadaḥ putrā viditaṃ vaścikīrṣitam /
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 4, 25, 39.2 lokā viśokā virajā yānna kevalino viduḥ //
BhāgPur, 4, 26, 22.2 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ //
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 10, 2, 6.1 bhagavānapi viśvātmā viditvā kaṃsajaṃ bhayam /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 16.2 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ //
BhāgPur, 10, 3, 29.1 janma te mayyasau pāpo mā vidyānmadhusūdana /
BhāgPur, 11, 2, 34.2 añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān //
BhāgPur, 11, 3, 1.3 māyāṃ veditum icchāmo bhagavanto bruvantu naḥ //
BhāgPur, 11, 3, 20.1 evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam /
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 7, 7.2 naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam //
BhāgPur, 11, 7, 74.2 gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ //
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 10, 18.1 na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api /
BhāgPur, 11, 10, 19.2 te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā //
BhāgPur, 11, 10, 25.2 krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ //
BhāgPur, 11, 11, 3.1 vidyāvidye mama tanū viddhy uddhava śarīriṇām /
BhāgPur, 11, 11, 7.1 ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ /
BhāgPur, 11, 11, 47.2 nopāyo vidyate samyak prāyaṇaṃ hi satām aham //
BhāgPur, 11, 12, 23.2 haṃsā ya ekaṃ bahurūpam ijyair māyāmayaṃ veda sa veda vedam //
BhāgPur, 11, 12, 23.2 haṃsā ya ekaṃ bahurūpam ijyair māyāmayaṃ veda sa veda vedam //
BhāgPur, 11, 13, 8.2 vidanti martyāḥ prāyeṇa viṣayān padam āpadām /
BhāgPur, 11, 13, 15.3 yogam ādiṣṭavān etad rūpam icchāmi veditum //
BhāgPur, 11, 14, 17.2 kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama //
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 16, 16.1 māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram /
BhāgPur, 11, 16, 32.1 ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām /
BhāgPur, 11, 16, 38.2 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit //
BhāgPur, 11, 17, 10.2 kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ //
BhāgPur, 11, 19, 3.1 jñānavijñānasaṃsiddhāḥ padaṃ śreṣṭhaṃ vidur mama /
BhāgPur, 11, 19, 26.2 rajasvalaṃ cāsanniṣṭhaṃ cittaṃ viddhi viparyayam //
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ //
BhāgPur, 11, 20, 27.2 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ //
BhāgPur, 11, 20, 37.2 kṣemaṃ vindanti matsthānaṃ yad brahma paramaṃ viduḥ //
BhāgPur, 11, 21, 22.1 viṣayābhiniveśena nātmānaṃ veda nāparam /
BhāgPur, 11, 21, 27.2 agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te //
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //