Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 4, 7.2 ekaṃ śāstram adhīyāno na vidyāc chāstraniścayam /
Su, Sū., 5, 12.2 yato yato gatiṃ vidyād utsaṅgo yatra yatra ca /
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 12, 31.1 sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca /
Su, Sū., 13, 24.3 jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān //
Su, Sū., 14, 12.1 rasajaṃ puruṣaṃ vidyād rasaṃ rakṣetprayatnataḥ /
Su, Sū., 15, 37.2 doṣadhātumalānāṃ tu parimāṇaṃ na vidyate //
Su, Sū., 18, 39.2 yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet //
Su, Sū., 20, 12.2 ekāntahitatāṃ viddhi vatsa suśruta nānyathā //
Su, Sū., 20, 18.3 tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam //
Su, Sū., 21, 26.2 tasmāt tasya yathādoṣaṃ kālaṃ vidyāt prakopaṇe //
Su, Sū., 21, 36.3 vyaktiṃ bhedaṃ ca yo vetti doṣāṇāṃ sa bhavedbhiṣak //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 26, 23.2 viśliṣṭaṃ vetti yaḥ śalyaṃ sa rājñaḥ kartumarhati //
Su, Sū., 30, 13.1 sugandhaṃ vetti durgandhaṃ durgandhasya sugandhitām /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 102.2 dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //
Su, Sū., 45, 137.2 śvitramehakṛmighnaṃ ca vidyācchāttraṃ guṇottaram //
Su, Sū., 45, 147.1 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /
Su, Sū., 45, 202.2 tathā paryuṣitaṃ cāpi vidyādanilakopanam //
Su, Sū., 46, 43.1 ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ /
Su, Sū., 46, 170.2 tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca //
Su, Sū., 46, 172.1 vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam /
Su, Sū., 46, 175.1 vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru /
Su, Sū., 46, 269.3 tadvat karkoṭakaṃ vidyāt kāravellakam eva ca //
Su, Sū., 46, 285.3 tasmād alpāntaraguṇe vidyāt kuvalayotpale //
Su, Sū., 46, 319.2 satiktaṃ kaṭu sakṣāraṃ vidyāllavaṇamaudbhidam //
Su, Sū., 46, 353.2 vidyātpittakaphodreki balamāṃsāgnivardhanam //
Su, Sū., 46, 466.1 bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ /
Su, Sū., 46, 494.3 peyalehyādyabhakṣyāṇāṃ guru vidyādyathottaram //
Su, Nid., 1, 63.1 śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ /
Su, Nid., 1, 78.2 kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 24.1 ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate /
Su, Nid., 5, 12.2 kaṇḍvanvitaṃ śvetamapāyi sidhma vidyāttanu prāyaśa ūrdhvakāye //
Su, Nid., 5, 16.2 vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt //
Su, Nid., 9, 38.1 bhinne 'sthni niḥsravet pūyam etadasthigataṃ viduḥ /
Su, Nid., 10, 12.2 doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 6.2 andhālajīmalpapūyāṃ tāṃ vidyāt kaphavātajām //
Su, Nid., 13, 7.2 vivṛtāmiti tāṃ vidyāt pittotthāṃ parimaṇḍalām //
Su, Nid., 13, 11.2 indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak //
Su, Nid., 13, 12.2 rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām //
Su, Nid., 13, 13.2 śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām //
Su, Nid., 13, 14.2 pāṣāṇagardabhaṃ vidyādbalāsapavanātmakam //
Su, Nid., 13, 21.2 tāmagnirohiṇīṃ vidyādasādhyāṃ saṃnipātataḥ //
Su, Nid., 13, 24.1 bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam /
Su, Nid., 13, 25.1 kaphād antaḥprapākāṃ tāṃ vidyādanuśayīṃ bhiṣak /
Su, Nid., 13, 26.1 raktāṃ vidārikāṃ vidyāt sarvajāṃ sarvalakṣaṇām /
Su, Nid., 13, 29.1 sravanti sahasā raktaṃ tadvidyāccharkarārbudam /
Su, Nid., 13, 36.2 kaphavātaprakopeṇa vidyāddāruṇakaṃ tu tam //
Su, Nid., 13, 37.2 kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām //
Su, Nid., 13, 42.2 sahajaṃ raktamīṣacca ślakṣṇaṃ jatumaṇiṃ viduḥ //
Su, Nid., 13, 44.2 vātapittakaphocchoṣāttān vidyāttilakālakān //
Su, Nid., 13, 48.1 kṛṣṇamevaṃguṇaṃ gātre mukhe vā nīlikāṃ viduḥ /
Su, Nid., 13, 50.2 mārutāgantusambhūtāṃ vidyāttāṃ parivartikām //
Su, Nid., 13, 53.1 yasyāvapāṭyate carma tāṃ vidyādavapāṭikām /
Su, Nid., 13, 55.2 niruddhaprakaśaṃ vidyāddurūḍhāṃ cāvapāṭikām //
Su, Nid., 13, 57.2 saṃniruddhagudaṃ vyādhimenaṃ vidyāt sudustaram //
Su, Nid., 13, 59.2 ekībhūtaṃ vraṇair ghoraṃ taṃ vidyādahipūtanam //
Su, Nid., 14, 15.1 vidyāttaṃ māṃsapākaṃ tu sarvadoṣakṛtaṃ bhiṣak /
Su, Nid., 14, 17.2 sannipātasamutthānaṃ taṃ vidyāttilakālakam //
Su, Nid., 16, 30.2 yasya taṃ dantaharṣaṃ tu vyādhiṃ vidyāt samīraṇāt //
Su, Nid., 16, 43.2 padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam //
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Śār., 2, 29.1 eṣūttarottaraṃ vidyādāyurārogyam eva ca /
Su, Śār., 3, 8.2 harṣautsukyaparāṃ cāpi vidyādṛtumatīm iti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 7.2 śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ //
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 4, 87.2 jñānavijñānasampannam ṛṣisattvaṃ naraṃ viduḥ //
Su, Śār., 4, 90.1 vihārācāracapalaṃ sarpasattvaṃ vidurnaram /
Su, Śār., 4, 94.1 lolupaṃ cāpyadātāraṃ pretasattvaṃ vidurnaram /
Su, Śār., 5, 28.2 peśīsnāyusirāṇāṃ tu saṃdhisaṃkhyā na vidyate //
Su, Śār., 5, 30.2 snāyūścaturvidhā vidyāttāstu sarvā nibodha me /
Su, Śār., 5, 44.2 tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ //
Su, Śār., 6, 28.3 viddhyaṅguladvayamitaṃ maṇibandhagulphaṃ trīṇyeva jānu saparaṃ saha kūrparābhyām //
Su, Śār., 7, 20.1 sirāśatāni catvāri vidyācchākhāsu buddhimān /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Cik., 2, 22.1 sāsthi tat piccitaṃ vidyānmajjaraktapariplutam /
Su, Cik., 8, 23.1 tataḥ śuddhaṃ viditvā ca ropayettu yathākramam /
Su, Cik., 8, 26.1 mṛdubhūtaṃ viditvainamalpasrāvaruganvitam /
Su, Cik., 17, 23.2 mṛdūkṛtāmeṣya gatiṃ viditvā nipātayecchastram aśeṣakārī //
Su, Cik., 19, 56.1 sirāṃ suviditāṃ vidhyedaṅguṣṭhe ślaiṣmike bhiṣak /
Su, Cik., 30, 14.2 chattrātichattrake vidyād rakṣoghne kandasambhave //
Su, Cik., 30, 19.1 cakrakāmoṣadhīṃ vidyājjarāmṛtyunivāriṇīm /
Su, Cik., 36, 23.1 atipīḍitavaddoṣān viddhi cāpyavaśīrṣake /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 23.2 male 'pakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate //
Su, Cik., 40, 53.2 nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ //
Su, Ka., 1, 19.1 vidyādviṣasya dātāramebhir liṅgaiśca buddhimān /
Su, Ka., 4, 16.2 saṃkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak //
Su, Ka., 4, 18.2 padaṃ padāni vā vidyādaviṣaṃ taccikitsakaḥ //
Su, Ka., 7, 49.1 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam /
Su, Ka., 8, 88.1 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum /
Su, Utt., 1, 10.1 vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam /
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 3, 16.2 savarṇābhiḥ samābhiśca vidyādbahalavartma tat //
Su, Utt., 3, 22.2 vartmānyaparipakvāni vidyādaklinnavartma tat //
Su, Utt., 3, 23.2 etadvātahataṃ vidyāt sarujaṃ yadi vārujam //
Su, Utt., 4, 6.1 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ vā tad adhikamāṃsajārma vidyāt /
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 6, 11.2 śiraso'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ //
Su, Utt., 6, 24.2 hatādhimanthaṃ janayettamasādhyaṃ vidurbudhāḥ //
Su, Utt., 13, 13.2 syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ //
Su, Utt., 13, 18.2 viditvaitāḥ praśamayet svedālepanaśodhanaiḥ //
Su, Utt., 17, 31.1 hitaṃ ca vidyāt triphalāghṛtaṃ sadā kṛtaṃ ca yanmeṣaviṣāṇanāmabhiḥ /
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 21, 4.2 caturṇām api rogāṇāṃ sāmānyaṃ bheṣajaṃ viduḥ //
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 24, 13.1 durgandhocchvāsavadanastathā gandhānna vetti ca /
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 26, 26.1 kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ /
Su, Utt., 38, 10.1 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām /
Su, Utt., 39, 28.2 dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ //
Su, Utt., 39, 41.2 sannipātajvaraṃ kṛcchramasādhyamapare viduḥ //
Su, Utt., 39, 42.2 saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake jvare //
Su, Utt., 39, 100.1 rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat /
Su, Utt., 39, 105.1 prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam /
Su, Utt., 42, 67.1 śūlaṃ nikhānitamivāsukhaṃ yena tu vettyasau /
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 45, 8.2 bāhyāsṛglakṣaṇaistasya saṃkhyādoṣocchritīr viduḥ //
Su, Utt., 46, 13.2 veditavyaṃ tīvrataraṃ yathāsvaṃ viṣalakṣaṇaiḥ //
Su, Utt., 50, 10.1 hikkayatyūrdhvago bhūtvā tāṃ vidyādannajāṃ bhiṣak /
Su, Utt., 56, 5.1 na tāṃ parimitāhārā labhante viditāgamāḥ /
Su, Utt., 56, 19.2 suvāmitaṃ sādhuvirecitaṃ vā sulaṅghitaṃ vā manujaṃ viditvā //
Su, Utt., 58, 6.2 vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam //
Su, Utt., 58, 8.2 vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ //
Su, Utt., 58, 12.2 mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam //
Su, Utt., 58, 14.2 taṃ mūtrajaṭharaṃ vidyād adhaḥsrotonirodhanam //
Su, Utt., 58, 25.1 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ /
Su, Utt., 58, 26.2 mūtraukasādaṃ taṃ vidyādāmayaṃ dvādaśaṃ kaphāt //
Su, Utt., 60, 27.2 grahasaṃjñāni bhūtāni yasmādvettyanayā bhiṣak //
Su, Utt., 65, 43.1 yo hyetā vidhivadvetti dīpībhūtāstu buddhimān /
Su, Utt., 66, 13.2 rogaṃ viditvopacared rasabhedair yatheritaiḥ //