Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 19, 16.2 mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ //
Rām, Bā, 71, 24.1 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā /
Rām, Bā, 71, 24.2 lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ //
Rām, Ay, 1, 36.2 upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ //
Rām, Ay, 5, 15.2 babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ //
Rām, Ay, 7, 3.2 siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 34, 31.2 sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam //
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 63, 6.1 tam abravīt priyasakho bharataṃ sakhibhir vṛtam /
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 85, 28.2 ājagāma nadī divyā tīrajair bahubhir vṛtā //
Rām, Ay, 85, 65.1 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
Rām, Ay, 87, 3.2 vṛto mahatyā nādinyā senayā caturaṅgayā //
Rām, Ay, 88, 7.1 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ /
Rām, Ay, 89, 4.1 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ /
Rām, Ay, 94, 35.2 jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ //
Rām, Ay, 94, 36.1 prāsādair vividhākārair vṛtāṃ vaidyajanākulām /
Rām, Ay, 95, 44.1 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 98, 1.1 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ /
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ay, 106, 13.2 pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām //
Rām, Ay, 107, 9.2 yayatuḥ paramaprītau vṛtau mantripurohitaiḥ //
Rām, Ār, 1, 5.1 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Rām, Ār, 14, 10.1 ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ /
Rām, Ār, 14, 12.2 iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā //
Rām, Ār, 15, 27.2 vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 33, 27.2 tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam //
Rām, Ār, 40, 11.1 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
Rām, Ār, 40, 16.1 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ /
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Ki, 26, 2.1 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam /
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Ki, 38, 18.2 vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata //
Rām, Ki, 38, 19.2 vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata //
Rām, Ki, 38, 20.2 ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ //
Rām, Ki, 38, 21.2 adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ //
Rām, Ki, 38, 22.2 vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ //
Rām, Ki, 38, 25.1 tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca /
Rām, Ki, 38, 28.2 ayutena vṛtaś caiva sahasreṇa śatena ca //
Rām, Ki, 39, 17.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 41, 4.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 42, 3.1 vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām /
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Ki, 59, 2.1 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam /
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 8, 7.1 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam /
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 12, 7.1 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ /
Rām, Su, 12, 36.1 latāpratānair bahubhiḥ parṇaiśca bahubhir vṛtām /
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 16, 8.1 īhāmṛgaiśca vividhair vṛtāṃ dṛṣṭimanoharaiḥ /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Su, 16, 25.1 vṛtaḥ paramanārībhistārābhir iva candramāḥ /
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 27, 2.1 tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam /
Rām, Su, 34, 24.2 matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ //
Rām, Su, 37, 13.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 42, 14.1 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ /
Rām, Su, 54, 7.1 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ /
Rām, Su, 54, 10.2 sālatālāśvakarṇaiśca vaṃśaiśca bahubhir vṛtam //
Rām, Su, 55, 37.1 tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ /
Rām, Yu, 4, 7.2 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām //
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 4, 29.1 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ /
Rām, Yu, 4, 51.2 ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā //
Rām, Yu, 18, 24.1 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ /
Rām, Yu, 18, 40.2 ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ //
Rām, Yu, 21, 12.1 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ /
Rām, Yu, 22, 16.2 vānarendrapraṇītena balena mahatā vṛtaḥ //
Rām, Yu, 27, 9.1 vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam /
Rām, Yu, 27, 18.2 vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam //
Rām, Yu, 28, 11.1 indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 28, 13.1 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 28, 23.1 tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ /
Rām, Yu, 28, 25.2 prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ //
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 28, 27.2 praviśatvaprameyātmā bahubhiḥ kapibhir vṛtaḥ //
Rām, Yu, 31, 12.2 abhiyāma javenaiva sarvato haribhir vṛtāḥ //
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 32, 17.1 pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ /
Rām, Yu, 32, 18.2 āvṛtya balavāṃstasthau viṃśatyā koṭibhir vṛtaḥ //
Rām, Yu, 32, 21.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 22.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 41, 29.1 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 45, 27.2 laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ //
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 24.2 atraiṣa rakṣo'dhipatir mahātmā bhūtair vṛto rudra ivāvabhāti //
Rām, Yu, 48, 85.2 jagāma tatrāñjalimālayā vṛtaḥ śatakratur geham iva svayambhuvaḥ //
Rām, Yu, 50, 2.1 rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ /
Rām, Yu, 55, 92.1 sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ /
Rām, Yu, 57, 14.1 sa taistathā bhāskaratulyavarcasaiḥ sutair vṛtaḥ śatrubalapramardanaiḥ /
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 60, 16.1 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam /
Rām, Yu, 67, 42.1 ityevam uktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhair vṛtaḥ /
Rām, Yu, 68, 3.1 sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ /
Rām, Yu, 68, 22.1 iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ /
Rām, Yu, 69, 7.1 sa tair vānaramukhyaistu hanūmān sarvato vṛtaḥ /
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 72, 29.1 vānarāṇāṃ sahasraistu hanūmān bahubhir vṛtaḥ /
Rām, Yu, 80, 33.2 niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ //
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 83, 30.1 tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ /
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 99, 11.1 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ /
Rām, Yu, 111, 15.2 ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ //
Rām, Yu, 115, 13.1 mālyamodakahastaiśca mantribhir bharato vṛtaḥ /
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Yu, 116, 34.2 pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 5, 24.1 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ /
Rām, Utt, 5, 26.1 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām /
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 8, 19.2 svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ //
Rām, Utt, 9, 33.1 putra vaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam /
Rām, Utt, 10, 25.2 vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ //
Rām, Utt, 11, 3.1 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ /
Rām, Utt, 14, 2.2 vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva //
Rām, Utt, 15, 2.2 vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat //
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Rām, Utt, 25, 31.2 indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ //
Rām, Utt, 27, 25.1 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ /
Rām, Utt, 28, 25.2 vṛto nānāpraharaṇair niryayau tridaśādhipaḥ //
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 32, 71.2 rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ //
Rām, Utt, 35, 33.2 abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam //
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 48, 20.2 svam āśramaṃ śiṣyavṛtaḥ punar āyānmahātapāḥ //
Rām, Utt, 72, 1.2 svam āśramaṃ śiṣyavṛtaḥ kṣudhārtaḥ saṃnyavartata //
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Rām, Utt, 82, 10.1 vibhīṣaṇaśca rakṣobhiḥ kāmagair bahubhir vṛtaḥ /
Rām, Utt, 83, 8.1 vibhīṣaṇaśca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ /
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 94, 6.1 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā /