Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ / (1.1) Par.?
na marṣayati duṣṭātmā kālasya vaśam āgataḥ // (1.2) Par.?
sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ / (2.1) Par.?
amarṣāt parivṛttākṣo mālyavantam athābravīt // (2.2) Par.?
hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate / (3.1) Par.?
parapakṣaṃ praviśyaiva naitacchrotragataṃ mama // (3.2) Par.?
mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam / (4.1) Par.?
samarthaṃ manyase kena tyaktaṃ pitrā vanālayam // (4.2) Par.?
rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram / (5.1) Par.?
hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ // (5.2) Par.?
vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ / (6.1) Par.?
tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena vā // (6.2) Par.?
prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati / (7.1) Par.?
paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ // (7.2) Par.?
ānīya ca vanāt sītāṃ padmahīnām iva śriyam / (8.1) Par.?
kimarthaṃ pratidāsyāmi rāghavasya bhayād aham // (8.2) Par.?
vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam / (9.1) Par.?
paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā // (9.2) Par.?
dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge / (10.1) Par.?
sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati // (10.2) Par.?
dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit / (11.1) Par.?
eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ // (11.2) Par.?
yadi tāvat samudre tu setur baddho yadṛcchayā / (12.1) Par.?
rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam // (12.2) Par.?
sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā / (13.1) Par.?
pratijānāmi te satyaṃ na jīvan pratiyāsyati // (13.2) Par.?
evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam / (14.1) Par.?
vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata // (14.2) Par.?
jayāśiṣā ca rājānaṃ vardhayitvā yathocitam / (15.1) Par.?
mālyavān abhyanujñāto jagāma svaṃ niveśanam // (15.2) Par.?
rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca / (16.1) Par.?
laṅkāyām atulāṃ guptiṃ kārayāmāsa rākṣasaḥ // (16.2) Par.?
vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasam / (17.1) Par.?
dakṣiṇasyāṃ mahāvīryau mahāpārśvamahodarau // (17.2) Par.?
paścimāyām atho dvāri putram indrajitaṃ tathā / (18.1) Par.?
vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam // (18.2) Par.?
uttarasyāṃ puradvāri vyādiśya śukasāraṇau / (19.1) Par.?
svayaṃ cātra bhaviṣyāmi mantriṇastān uvāca ha // (19.2) Par.?
rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam / (20.1) Par.?
madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ // (20.2) Par.?
evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ / (21.1) Par.?
mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ // (21.2) Par.?
visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam / (22.1) Par.?
jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhimanmahat // (22.2) Par.?
Duration=0.075299978256226 secs.