Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 49, 27.2 vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ //
MBh, 1, 54, 8.2 vṛtaṃ sadasyair bahubhir devair iva puraṃdaram //
MBh, 1, 57, 22.3 āsthāya saha śacyā ca vṛto hyapsarasāṃ gaṇaiḥ /
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 63, 3.2 prāsatomarahastaiśca yayau yodhaśatair vṛtaḥ //
MBh, 1, 63, 7.2 balena caturaṅgeṇa vṛtaḥ paramavalgunā /
MBh, 1, 63, 14.3 mṛgasaṃghair vṛtaṃ ghorair anyaiścāpi vanecaraiḥ //
MBh, 1, 64, 16.3 yatibhir vālakhilyaiśca vṛtaṃ munigaṇānvitam //
MBh, 1, 68, 6.3 vanaṃ ca loḍayāmāsa siṃhavyāghragaṇair vṛtam /
MBh, 1, 75, 19.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 77, 3.1 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm /
MBh, 1, 77, 6.4 aśokaśākhām ālambya suphullaiḥ stabakair vṛtām /
MBh, 1, 105, 1.5 nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām /
MBh, 1, 121, 16.7 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam /
MBh, 1, 121, 16.10 tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 151, 1.32 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ /
MBh, 1, 165, 38.1 ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ /
MBh, 1, 176, 16.2 samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ //
MBh, 1, 199, 36.13 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam //
MBh, 1, 200, 9.9 pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ /
MBh, 1, 206, 4.2 vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ //
MBh, 1, 212, 1.102 krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām /
MBh, 1, 212, 1.280 ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ /
MBh, 1, 213, 24.1 bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ /
MBh, 1, 214, 15.1 suhṛjjanavṛtāstatra vihṛtya madhusūdana /
MBh, 1, 214, 16.3 suhṛjjanavṛtāḥ pārtha viharema yathāsukham //
MBh, 1, 214, 17.3 jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ /
MBh, 1, 225, 7.2 marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam //
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 2, 16.9 pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ //
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 10, 9.1 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ /
MBh, 2, 10, 20.1 bhagavān bhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ /
MBh, 2, 10, 22.3 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa /
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 17, 21.1 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ /
MBh, 2, 23, 7.1 ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ /
MBh, 2, 23, 19.1 sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo 'bhavat /
MBh, 2, 25, 20.1 vṛtaḥ sumahatā rājan balena caturaṅgiṇā /
MBh, 2, 26, 2.2 vṛto bharataśārdūlo dviṣacchokavivardhanaḥ //
MBh, 2, 27, 21.1 ubhau balavṛtau vīrāvubhau tīvraparākramau /
MBh, 2, 28, 10.1 vindānuvindāvāvantyau sainyena mahatā vṛtau /
MBh, 2, 30, 13.2 dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ //
MBh, 2, 30, 44.2 jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ //
MBh, 2, 31, 24.2 vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram //
MBh, 2, 42, 9.1 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam /
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 48, 19.1 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān /
MBh, 2, 52, 6.2 rājā mahātmā kuśalī saputra āste vṛto jñātibhir indrakalpaiḥ /
MBh, 2, 54, 24.3 yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ //
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 2, 72, 26.1 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ /
MBh, 3, 21, 13.1 prayāto 'smi naravyāghra balena mahatā vṛtaḥ /
MBh, 3, 33, 41.1 anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ /
MBh, 3, 35, 21.1 mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmam amṛtājjīvitāc ca /
MBh, 3, 42, 5.2 yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ //
MBh, 3, 42, 13.2 ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ //
MBh, 3, 53, 15.3 praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam //
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 62, 21.2 tāṃ prāsādagatāpaśyad rājamātā janair vṛtām //
MBh, 3, 80, 89.2 tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam /
MBh, 3, 82, 53.2 tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ //
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 83, 17.2 nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ //
MBh, 3, 83, 20.1 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ /
MBh, 3, 84, 7.2 dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ /
MBh, 3, 94, 24.1 sā sma dāsīśatavṛtā madhye kanyāśatasya ca /
MBh, 3, 102, 8.3 śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ //
MBh, 3, 153, 3.2 niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ //
MBh, 3, 153, 5.2 tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana //
MBh, 3, 158, 51.3 vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ /
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 170, 4.3 cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam //
MBh, 3, 173, 11.1 suyodhanāyānucarair vṛtāya tato mahīm āhara dharmarāja /
MBh, 3, 173, 20.1 vṛtaḥ sa sarvair anujair dvijaiś ca tenaiva mārgeṇa patiḥ kurūṇām /
MBh, 3, 198, 7.1 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām /
MBh, 3, 198, 8.1 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām /
MBh, 3, 218, 41.1 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ /
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 221, 11.2 parivārya śanair yāti yādobhir vividhair vṛtaḥ //
MBh, 3, 221, 12.2 gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ //
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 3, 221, 19.1 śakraś ca pṛṣṭhatas tasya yāti rājañśriyā vṛtaḥ /
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 226, 14.1 sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ /
MBh, 3, 228, 23.2 niryayau bharataśreṣṭho balena mahatā vṛtaḥ //
MBh, 3, 229, 6.2 vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ //
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 235, 25.1 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ /
MBh, 3, 244, 16.1 viviśus te sma kauravyā vṛtā viprarṣabhais tadā /
MBh, 3, 266, 65.2 kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ //
MBh, 3, 267, 2.1 vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām /
MBh, 3, 267, 3.1 koṭīśatavṛtau cāpi gajo gavaya eva ca /
MBh, 3, 267, 33.2 devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ //
MBh, 3, 267, 34.2 idam ityāha ratnānām ākaraiḥ śataśo vṛtaḥ //
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 277, 39.1 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā /
MBh, 3, 281, 75.2 vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam /
MBh, 3, 282, 7.1 tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ /
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 4, 5, 24.8 āruhya yāvad etāni nidhātuṃ vihagair vṛtām /
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 26, 8.2 durjñeyāḥ khalu śūrāste apāpāstapasā vṛtāḥ //
MBh, 4, 63, 2.2 aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ //
MBh, 4, 63, 11.1 tasmād gacchantu me yodhā balena mahatā vṛtāḥ /
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 7, 36.3 vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram //
MBh, 5, 8, 1.2 śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ /
MBh, 5, 13, 11.2 vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa //
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 19, 9.2 vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat //
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 39, 24.2 adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi //
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 49, 44.2 drupadaśca mahātejā balena mahatā vṛtaḥ /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 7.2 akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ //
MBh, 5, 56, 8.2 pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 67, 13.1 vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ /
MBh, 5, 87, 5.2 droṇena dhārtarāṣṭraiśca tair vṛto nagaraṃ yayau //
MBh, 5, 87, 10.2 pranaṣṭagatayo 'bhūvan rājamārge narair vṛte //
MBh, 5, 88, 43.1 putralokāt patilokān vṛṇvānā satyavādinī /
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 97, 10.1 udaye nityaśaścātra candramā raśmibhir vṛtaḥ /
MBh, 5, 107, 7.2 vṛtā tvanavabodhena sukhaṃ tena na gamyate //
MBh, 5, 132, 31.1 asmadīyaiśca śocadbhir nadadbhiśca parair vṛtam /
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 143, 5.1 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ /
MBh, 5, 143, 11.1 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ /
MBh, 5, 149, 70.2 prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ //
MBh, 5, 150, 2.2 kekayair vṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam //
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 5, 152, 6.2 vyāghracarmaparīvārā vṛtāśca dvīpicarmabhiḥ //
MBh, 5, 153, 33.1 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 6, 3, 30.1 rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 19, 19.1 samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ /
MBh, 6, 41, 91.2 yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha //
MBh, 6, 45, 55.2 abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam /
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 52, 6.2 pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ //
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 56, 1.3 yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ //
MBh, 6, 56, 3.2 rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ //
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 62, 31.1 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ /
MBh, 6, 66, 21.1 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ /
MBh, 6, 67, 12.2 gopānāṃ bahusāhasrair balair govāsano vṛtaḥ //
MBh, 6, 67, 13.2 sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ //
MBh, 6, 71, 8.2 dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ //
MBh, 6, 71, 10.2 kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ //
MBh, 6, 71, 17.2 duryodhano mahārāja rājabhir bahubhir vṛtaḥ //
MBh, 6, 71, 18.2 urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ //
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 80, 49.1 abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ /
MBh, 6, 82, 35.1 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ /
MBh, 6, 82, 46.2 yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ //
MBh, 6, 87, 7.1 nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ /
MBh, 6, 91, 19.2 svabalena vṛto rājañ jahi rākṣasapuṃgavam //
MBh, 6, 95, 31.1 duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ /
MBh, 6, 95, 36.3 sthitā raṇe mahārāja mahatyā senayā vṛtāḥ //
MBh, 6, 101, 7.2 parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ //
MBh, 6, 107, 47.1 yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 7, 8, 27.1 tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadastataḥ /
MBh, 7, 14, 18.2 varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau //
MBh, 7, 19, 9.2 akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ //
MBh, 7, 19, 14.1 vṛtā balena mahatā brahmalokapuraskṛtāḥ /
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 43, 18.2 jayagṛddhair vṛtā bhūmir dāruṇā samapadyata //
MBh, 7, 48, 17.2 pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam //
MBh, 7, 57, 15.2 hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ //
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 63, 16.2 samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ /
MBh, 7, 63, 27.1 teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ /
MBh, 7, 64, 13.2 maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ //
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 71, 31.2 ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ //
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 7, 80, 19.2 sarvabījavirūḍheva yathā sītā śriyā vṛtā //
MBh, 7, 121, 31.2 visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ //
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 129, 30.2 vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām //
MBh, 7, 131, 74.2 ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam //
MBh, 7, 131, 82.3 vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām //
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 135, 21.2 vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām //
MBh, 7, 139, 1.2 prakāśite tathā loke rajasā ca tamovṛte /
MBh, 7, 139, 5.2 varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ //
MBh, 7, 143, 41.2 abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ //
MBh, 7, 145, 57.2 yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam //
MBh, 7, 145, 60.1 vṛtaḥ sahasrair daśabhir gajānām anivartinām /
MBh, 7, 145, 60.2 rathaiśca daśasāhasrair vṛto yāhi dhanaṃjayam //
MBh, 7, 145, 61.2 ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ //
MBh, 7, 147, 28.1 eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ /
MBh, 7, 149, 3.2 vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ //
MBh, 7, 149, 4.2 rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada //
MBh, 7, 150, 32.2 rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ //
MBh, 7, 150, 74.2 ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam //
MBh, 7, 150, 76.2 vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam /
MBh, 7, 158, 49.3 vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt //
MBh, 7, 165, 78.2 vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan //
MBh, 7, 165, 79.2 kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ //
MBh, 7, 165, 82.1 gajāśvarathasaṃyukto vṛtaścaiva padātibhiḥ /
MBh, 7, 170, 26.2 sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān //
MBh, 8, 4, 74.1 abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ /
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 7, 16.2 madhye duryodhano rājā balena mahatā vṛtaḥ //
MBh, 8, 7, 20.2 vṛto rathasahasraiś ca dantināṃ ca śatais tathā //
MBh, 8, 7, 21.2 citrasenaś ca citraś ca mahatyā senayā vṛtau //
MBh, 8, 8, 21.1 tasya sainyasya mahato mahāmātravarair vṛtaḥ /
MBh, 8, 9, 30.1 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam /
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 24, 24.1 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure /
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 24, 89.1 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ /
MBh, 8, 24, 89.2 vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ //
MBh, 8, 31, 19.3 duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ //
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 43, 52.2 vṛtaḥ sṛñjayasainyena sātyakena ca bhārata //
MBh, 8, 44, 11.2 duḥśāsanaṃ mahārāja mahatyā senayā vṛtam //
MBh, 8, 47, 11.1 āyāhi paśyādya yuyutsamānaṃ māṃ sūtaputraṃ ca vṛtau jayāya /
MBh, 8, 51, 105.1 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 65, 41.2 adṛśya āsīt kupite dhanaṃjaye tuṣāranīhāravṛtaṃ yathā nabhaḥ //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 50.1 hate karṇe na diśo viprajajñus tamovṛtā dyaur vicacāla bhūmiḥ /
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 12, 31.2 vṛtastān yodhayāmāsa madrarājaḥ pratāpavān //
MBh, 9, 13, 42.2 arjunaṃ yodhayāmāsa saṃśaptakavṛto raṇe //
MBh, 9, 16, 77.1 tatpare nāvabudhyanta sainyena rajasā vṛte /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 22, 48.1 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte /
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 24, 24.1 te vṛtāḥ samare pañca gajānīkena bhārata /
MBh, 9, 28, 12.1 aśvair viparidhāvadbhiḥ sainyena rajasā vṛte /
MBh, 9, 34, 19.3 gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ //
MBh, 9, 34, 28.2 vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ /
MBh, 9, 36, 30.2 mahādyuter mahārāja bahubhiḥ pannagair vṛtam /
MBh, 9, 36, 61.2 tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam //
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 44, 6.1 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 9, 64, 8.2 vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ //
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 10, 11, 28.1 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ /
MBh, 10, 18, 11.2 timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam //
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 39, 24.1 vṛtaḥ sarvaistadā viprair āśīrvādavivakṣubhiḥ /
MBh, 12, 47, 4.2 śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ //
MBh, 12, 47, 34.1 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 64, 13.2 sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum //
MBh, 12, 65, 32.2 evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ /
MBh, 12, 67, 29.1 sa niryayau mahātejā balena mahatā vṛtaḥ /
MBh, 12, 83, 41.1 gahanaṃ bhavato rājyam andhakāratamovṛtam /
MBh, 12, 118, 23.2 yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ //
MBh, 12, 139, 30.1 ulūkapakṣadhvajibhir devatāyatanair vṛtam /
MBh, 12, 160, 35.2 vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 185, 10.3 sarvakāmair vṛtāḥ keciddhemābharaṇabhūṣitāḥ //
MBh, 12, 206, 18.1 saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ /
MBh, 12, 216, 11.3 cacārairāvataskandham adhiruhya śriyā vṛtaḥ //
MBh, 12, 220, 9.2 gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 220, 12.1 tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam /
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 261, 56.3 avijñānahataprajñā hīnaprajñāstamovṛtāḥ //
MBh, 12, 263, 8.1 saṃnikṛṣṭaśca devasya na cānyair mānuṣair vṛtaḥ /
MBh, 12, 271, 66.2 tiryag evānupaśyeta karmabhistāmasair vṛtaḥ //
MBh, 12, 272, 34.2 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ /
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 290, 57.1 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 310, 11.2 vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ //
MBh, 12, 320, 31.1 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ /
MBh, 12, 330, 55.2 brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 12, 18.2 saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam //
MBh, 13, 14, 88.2 śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ /
MBh, 13, 14, 118.2 vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ //
MBh, 13, 27, 58.1 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām /
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 53, 66.1 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan /
MBh, 13, 70, 16.1 tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam /
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 95, 14.1 kadācid vicarantaste vṛkṣair aviralair vṛtām /
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 13, 140, 5.1 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam /
MBh, 13, 151, 23.2 gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam //
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 59, 19.2 akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave //
MBh, 14, 85, 1.3 pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ /
MBh, 14, 93, 2.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte /
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 30, 7.1 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ /
MBh, 15, 34, 22.2 vṛtaḥ śiṣyair mahātejā darśayāmāsa taṃ nṛpam //
MBh, 15, 34, 24.1 samāgatastato vyāsaḥ śatayūpādibhir vṛtaḥ /
MBh, 15, 40, 16.2 divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ //
MBh, 18, 2, 20.2 sūcīmukhaistathā pretair vindhyaśailopamair vṛtam //
MBh, 18, 3, 41.1 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ /