Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 105.2 agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 129.2 bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 4, 9.2 devān vāgbhiḥ pitṝn adbhistarpayitvājagāma ha //
MBh, 1, 13, 42.1 devāṃśca tarpayāmāsa yajñair vividhadakṣiṇaiḥ /
MBh, 1, 55, 35.1 atarpayacca kaunteyaḥ khāṇḍave havyavāhanam /
MBh, 1, 80, 3.1 devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api /
MBh, 1, 81, 12.1 saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ /
MBh, 1, 89, 55.12 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ /
MBh, 1, 92, 24.9 tarpayāmāsa viprāṃśca vedādhyayanakovidān /
MBh, 1, 110, 33.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 1, 128, 4.37 alātacakravat sarvāṃścaran bāṇair atarpayat /
MBh, 1, 139, 8.2 mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me //
MBh, 1, 155, 30.3 yājastu yajatāṃ śreṣṭho havyavāham atarpayat /
MBh, 1, 169, 12.2 somānte tarpayāmāsa vipulena viśāṃ patiḥ //
MBh, 1, 176, 32.1 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca /
MBh, 1, 188, 22.95 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam /
MBh, 1, 206, 12.1 tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān /
MBh, 1, 212, 1.360 tarpitā vividhair bhakṣyaistānyavāpya vasūni ca /
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 225, 15.2 ahāni pañca caikaṃ ca virarāma sutarpitaḥ //
MBh, 1, 225, 17.1 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham /
MBh, 2, 1, 19.1 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ /
MBh, 2, 4, 5.7 tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān //
MBh, 2, 11, 58.1 atarpayacca vividhair vasubhir brāhmaṇāṃstathā /
MBh, 2, 11, 59.2 ratnaughatarpitaistuṣṭair dvijaiśca samudāhṛtam /
MBh, 2, 11, 70.3 bhava edhasva modasva dānaistarpaya ca dvijān //
MBh, 2, 16, 30.5 yajasva vividhair yajñair indraṃ tarpaya cendunā /
MBh, 2, 44, 5.2 labdhānyastrāṇi divyāni tarpayitvā hutāśanam //
MBh, 3, 12, 34.2 tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā //
MBh, 3, 31, 11.1 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ /
MBh, 3, 43, 21.1 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi /
MBh, 3, 46, 14.1 tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat /
MBh, 3, 66, 25.1 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ /
MBh, 3, 80, 14.1 sa pitṝṃs tarpayāmāsa devāṃś ca paramadyutiḥ /
MBh, 3, 80, 71.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 86.1 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha /
MBh, 3, 80, 93.2 tarpya devān pitṝṃścaiva viṣṇuloke mahīyate //
MBh, 3, 81, 23.2 pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ /
MBh, 3, 81, 73.1 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 75.1 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 151.2 pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 25.1 saptagaṅge trigaṅge ca śakrāvarte ca tarpayan /
MBh, 3, 82, 59.1 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 73.1 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ /
MBh, 3, 83, 8.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 83, 29.1 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 83, 49.1 ājyabhāgena vai tatra tarpitās tu yathāvidhi /
MBh, 3, 83, 52.1 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet /
MBh, 3, 93, 3.1 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ /
MBh, 3, 114, 9.2 iṣṭyā cainaṃ tarpayitvā mānayāṃcakrire tadā //
MBh, 3, 114, 13.3 avatīrya mahābhāgā tarpayāṃcakrire pitṝn //
MBh, 3, 117, 10.1 sa teṣu tarpayāmāsa pitṝn bhṛgukulodvahaḥ /
MBh, 3, 117, 11.2 tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau //
MBh, 3, 121, 1.3 tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt //
MBh, 3, 121, 3.2 tarpayāmāsa somena hayamedheṣu saptasu //
MBh, 3, 121, 11.2 brāhmaṇāṃs tarpayāmāsa nānādigbhyaḥ samāgatān //
MBh, 3, 125, 11.2 atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya //
MBh, 3, 145, 42.1 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ /
MBh, 3, 188, 45.2 na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ //
MBh, 3, 264, 8.1 niṣevya vāri pampāyās tarpayitvā pitṝn api /
MBh, 4, 2, 11.1 yo 'yam āsādya taṃ dāvaṃ tarpayāmāsa pāvakam /
MBh, 4, 18, 10.1 yo 'tarpayad ameyātmā khāṇḍave jātavedasam /
MBh, 4, 35, 10.2 tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat //
MBh, 4, 44, 5.2 ekaḥ kurūn abhyarakṣad ekaścāgnim atarpayat //
MBh, 5, 48, 17.2 atarpayanmahābāhur arjuno jātavedasam /
MBh, 5, 51, 9.1 trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat /
MBh, 5, 62, 5.2 brāhmaṇāṃstarpayiṣyāmi gobhir aśvair dhanena ca //
MBh, 5, 89, 40.1 tais tarpayitvā prathamaṃ brāhmaṇānmadhusūdanaḥ /
MBh, 5, 119, 10.2 vājapeyena yajñena tarpayanti sureśvaram //
MBh, 5, 121, 6.2 nirvṛtaṃ śāntamanasaṃ vacobhistarpayann iva //
MBh, 5, 137, 16.1 dattaṃ hutam adhītaṃ ca brāhmaṇāstarpitā dhanaiḥ /
MBh, 5, 183, 15.1 tatasteṣām ahaṃ vāgbhistarpitaḥ sahasotthitaḥ /
MBh, 6, 94, 5.1 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat /
MBh, 6, 116, 24.1 atarpayat tataḥ pārthaḥ śītayā vāridhārayā /
MBh, 7, 16, 26.1 brāhmaṇāṃstarpayitvā ca niṣkān dattvā pṛthak pṛthak /
MBh, 7, 53, 46.1 kravyādāṃstarpayiṣyāmi drāvayiṣyāmi śātravān /
MBh, 7, 85, 23.1 tarpitāste śaraistasya bhāradvājasya dhanvinaḥ /
MBh, 7, 103, 35.1 yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ /
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 8, 22, 2.1 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat /
MBh, 9, 50, 8.1 tasya tarpayato devān sarasvatyāṃ mahātmanaḥ /
MBh, 9, 50, 17.2 tṛptiṃ yāsyanti subhage tarpyamāṇāstavāmbhasā //
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 9, 51, 20.2 vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ //
MBh, 12, 9, 10.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 12, 24, 22.1 sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi /
MBh, 12, 25, 32.1 jitvā saṃgrāmān pālayitvā prajāśca somaṃ pītvā tarpayitvā dvijāgryān /
MBh, 12, 29, 89.2 tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ //
MBh, 12, 29, 109.1 tarpayāmāsa somena devān vittair dvijān api /
MBh, 12, 29, 124.2 yo 'śvamedhasahasreṇa tarpayāmāsa devatāḥ //
MBh, 12, 31, 44.2 tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ //
MBh, 12, 47, 24.1 śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ /
MBh, 12, 60, 10.2 akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam //
MBh, 12, 68, 46.1 yadā tu dhanadhārābhistarpayatyupakāriṇaḥ /
MBh, 12, 72, 33.2 indraṃ tarpaya somena kāmaiśca suhṛdo janān //
MBh, 12, 99, 11.2 tarpitā vidhivacchakra so 'yaṃ kasmād atīva mām //
MBh, 12, 142, 37.2 uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya //
MBh, 12, 171, 58.2 nirvedācchāntim āpannaṃ śāntaṃ prajñānatarpitam //
MBh, 12, 207, 16.2 majjāṃ caiva sirājālaistarpayanti rasā nṛṇām //
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 12, 237, 33.2 tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya //
MBh, 12, 237, 33.2 tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya //
MBh, 12, 253, 40.1 sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam /
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 261, 20.2 brahmaṇaiva sma te devāṃstarpayantyamṛtaiṣiṇaḥ //
MBh, 12, 308, 14.2 pūjitāṃ pādaśaucena varānnenāpyatarpayat //
MBh, 12, 312, 38.2 deśakālopapannena sādhvannenāpyatarpayan //
MBh, 12, 316, 50.1 indriyair niyatair dehī dhārābhir iva tarpyate /
MBh, 12, 329, 7.7 yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti //
MBh, 13, 20, 4.1 aśoke vimale tīrthe snātvā tarpya ca devatāḥ /
MBh, 13, 26, 15.1 saptagaṅge trigaṅge ca indramārge ca tarpayan /
MBh, 13, 26, 23.1 āśrame kṛttikānāṃ tu snātvā yastarpayet pitṝn /
MBh, 13, 27, 36.2 tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 54, 33.2 uvāca ślakṣṇayā vācā tarpayann iva bhārata //
MBh, 13, 60, 7.1 brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ /
MBh, 13, 61, 61.2 saritastarpayantīha surendra vasudhāpradam //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 99, 30.1 puṣpitāḥ phalavantaśca tarpayantīha mānavān /
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 152, 7.1 kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya /
MBh, 14, 2, 3.2 devāṃstarpaya somena svadhayā ca pitṝn api //
MBh, 14, 10, 32.2 sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ //
MBh, 14, 10, 35.2 tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ //
MBh, 14, 64, 3.1 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha /
MBh, 14, 91, 26.2 tarpitā vasunā tena dharmarājñā mahātmanā //
MBh, 14, 92, 3.1 tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu /
MBh, 15, 9, 4.2 tarpayitvā dvijaśreṣṭhān āhāram akarot tadā //
MBh, 15, 20, 10.2 tarpayāmāsa viprāṃstān varṣan bhūmim ivāmbudaḥ //