Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambagṛhyasūtra
Buddhacarita

Aitareyabrāhmaṇa
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
Atharvaprāyaścittāni
AVPr, 6, 3, 14.0 grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet //
Gopathabrāhmaṇa
GB, 2, 1, 13, 5.0 sa enaṃ panthānam apinayati //
Jaiminīyabrāhmaṇa
JB, 1, 141, 18.0 atha kiṃ pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
Kāṭhakasaṃhitā
KS, 10, 5, 5.0 sa enaṃ panthām apinayati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 31.0 sa enaṃ panthām apinayati //
MS, 2, 1, 10, 5.0 sa enaṃ panthām apinayati //
Taittirīyasaṃhitā
TS, 2, 2, 2, 1.4 sa evainam apathāt panthām apinayati /
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya gā vedayati /
Āpastambagṛhyasūtra
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
Buddhacarita
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //