Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //