Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): subrahmaṇyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe // (1) Par.?
sarvān hāsmai kāmān vāg duhe ya evaṃ veda // (2) Par.?
tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti // (3) Par.?
tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti // (4) Par.?
tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder vā utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti // (5) Par.?
tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti // (6) Par.?
tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti // (7) Par.?
upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ // (8) Par.?
nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti // (9) Par.?
neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai // (10) Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (11) Par.?
dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti // (12) Par.?
Duration=0.030030012130737 secs.