Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 29, 16.1 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam /
Rām, Bā, 65, 22.2 roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm //
Rām, Ay, 30, 13.1 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ /
Rām, Ay, 30, 14.1 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ /
Rām, Ay, 32, 1.1 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā /
Rām, Ay, 35, 17.1 tataḥ sabālavṛddhā sā purī paramapīḍitā /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 39, 15.2 karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati //
Rām, Ay, 44, 17.2 bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt //
Rām, Ay, 58, 57.2 gate 'rdharātre bhṛśaduḥkhapīḍitas tadā jahau prāṇam udāradarśanaḥ //
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 106, 3.2 graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām //
Rām, Ār, 3, 25.1 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
Rām, Ār, 19, 15.2 prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam //
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 65, 22.2 jagrāha sahitāv eva rāghavau pīḍayan balāt //
Rām, Ki, 1, 4.1 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai /
Rām, Ki, 5, 13.2 samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā /
Rām, Ki, 5, 13.3 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam //
Rām, Ki, 15, 10.1 tvayā tasya nirastasya pīḍitasya viśeṣataḥ /
Rām, Ki, 21, 12.1 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā /
Rām, Ki, 29, 12.2 na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ //
Rām, Ki, 58, 12.1 sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Su, 1, 10.2 bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam //
Rām, Su, 1, 11.1 sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ /
Rām, Su, 1, 13.1 tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ /
Rām, Su, 1, 14.1 pīḍyamānastu balinā mahendrastena parvataḥ /
Rām, Su, 1, 15.1 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ /
Rām, Su, 1, 15.1 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ /
Rām, Su, 8, 36.1 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī /
Rām, Su, 8, 41.1 kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam /
Rām, Su, 11, 29.2 pīḍitā bhartṛśokena rumā tyakṣyati jīvitam //
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 11, 35.1 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ /
Rām, Su, 13, 21.2 graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm //
Rām, Su, 22, 36.2 kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 53, 15.2 bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ //
Rām, Su, 54, 19.1 sa tadā pīḍitastena kapinā parvatottamaḥ /
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Su, 54, 24.2 pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ //
Rām, Su, 54, 25.1 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ /
Rām, Yu, 4, 47.2 kāle kālagṛhītānāṃ nakṣatraṃ grahapīḍitam //
Rām, Yu, 30, 16.1 kurvantaste mahāvegā mahīṃ cāraṇapīḍitām /
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Yu, 37, 18.2 lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau //
Rām, Yu, 45, 5.1 purasyopaniviṣṭasya sahasā pīḍitasya ca /
Rām, Yu, 47, 105.2 taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat //
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 55, 20.1 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ /
Rām, Yu, 56, 3.2 triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ //
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 61, 36.1 sa parvatataṭāgrasthaḥ pīḍayan parvatottamam /
Rām, Yu, 61, 38.2 śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā //
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 67, 30.1 atimātraṃ śaraugheṇa pīḍyamānau narottamau /
Rām, Yu, 81, 19.1 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam /
Rām, Yu, 82, 31.1 pīḍyamānāstu balinā varadānena rakṣasā /
Rām, Yu, 86, 12.1 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau /
Rām, Yu, 99, 29.2 tvayi pañcatvam āpanne phalate śokapīḍitam //
Rām, Yu, 104, 16.1 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ /
Rām, Utt, 14, 25.2 tato nadīr guhāścaiva viviśur bhayapīḍitāḥ //
Rām, Utt, 16, 21.2 pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā //
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Rām, Utt, 17, 18.2 avaruhya vimānāgrāt kandarpaśarapīḍitaḥ //
Rām, Utt, 18, 24.1 yathānye vividhai rogaiḥ pīḍyante prāṇino mayā /
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Rām, Utt, 27, 33.2 pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 34, 21.1 sa taṃ pīḍayamānastu vitudantaṃ nakhair muhuḥ /
Rām, Utt, 53, 23.3 tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ //
Rām, Utt, 71, 5.1 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ /
Rām, Utt, 71, 6.2 pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame //