Occurrences

Gautamadharmasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Gautamadharmasūtra
GautDhS, 1, 8, 9.1 triṣu karmasv abhirataḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 24.0 abhiramantāṃ bhavanta ity uktvā pradakṣiṇaṃ kṛtvā yan me rāmeti gacchato 'numantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
Vasiṣṭhadharmasūtra
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 16.0 athopaviśanti yatrābhiraṃsyamānā bhavanty ahatena vāsasā pracchādya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 2, 6.0 abhiramyatām iti visargaḥ //
Arthaśāstra
ArthaŚ, 1, 4, 16.2 svadharmakarmābhirato vartate sveṣu vartmasu //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
Aṣṭasāhasrikā
ASāh, 11, 9.1 punaraparaṃ subhūte ye 'pi te bhikṣavo dharmabhāṇakāḥ te ekākitābhiratā bhaviṣyanti /
Buddhacarita
BCar, 2, 13.1 muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
BCar, 2, 27.2 sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme //
BCar, 2, 33.2 śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn //
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
Carakasaṃhitā
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Cik., 22, 3.1 jñānapraśamatapobhiḥ khyāto'trisuto jagaddhite'bhirataḥ /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 14, 3.2 strīgaṇamadhye 'bhirataḥ ihaiva ramyate nābhiniṣkramiṣyatīti //
Mahābhārata
MBh, 1, 36, 6.5 tapasyabhirato dhīmān na dārān abhyakāṅkṣata //
MBh, 1, 76, 3.1 krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm /
MBh, 1, 109, 9.3 varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ //
MBh, 1, 112, 2.2 dharmapatnīm abhiratāṃ tvayi rājīvalocana //
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 35, 62.1 dvijātipūjābhirato dātā jñātiṣu cārjavī /
MBh, 5, 73, 9.1 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava /
MBh, 5, 104, 1.3 anāryakeṣvabhirataṃ maraṇe kṛtaniścayam //
MBh, 5, 175, 26.2 seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam //
MBh, 6, BhaGī 18, 45.1 sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ /
MBh, 6, 61, 17.1 tava putrā durātmānaḥ pāpeṣvabhiratāḥ sadā /
MBh, 6, 61, 52.1 nisargasargābhirata kāmeśa parameśvara /
MBh, 12, 49, 12.2 tapasyabhirato dhīmāñ jagāmāraṇyam eva ha //
MBh, 12, 49, 27.3 tapasyabhirataṃ śāntaṃ jamadagniṃ śamātmakam //
MBh, 12, 62, 7.1 brāhmaṇasya viśuddhasya tapasyabhiratasya ca /
MBh, 12, 205, 32.2 hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ //
MBh, 12, 288, 36.1 śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 320, 17.1 tasyāṃ krīḍantyabhiratāḥ snānti caivāpsarogaṇāḥ /
MBh, 13, 11, 11.2 parasya veśmābhiratām alajjām evaṃvidhāṃ strīṃ parivarjayāmi //
MBh, 13, 11, 18.1 svādhyāyanityeṣu dvijeṣu nityaṃ kṣatre ca dharmābhirate sadaiva /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 110, 88.2 aśvinor marutāṃ caiva sukheṣvabhirataḥ sadā //
MBh, 13, 110, 123.2 sukheṣvabhirato yogī duḥkhānām avijānakaḥ //
MBh, 13, 111, 8.1 sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ /
MBh, 13, 113, 12.2 naro 'dharmāt pramucyeta pāpeṣvabhirataḥ sadā //
MBh, 13, 122, 15.1 ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam /
MBh, 13, 130, 34.2 āśramābhiratā deva tāpasā ye tapodhanāḥ /
MBh, 14, 42, 52.2 saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā //
Rāmāyaṇa
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 74, 1.2 svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā //
Rām, Ay, 102, 15.2 sa ca śailavare ramye babhūvābhirato muniḥ /
Rām, Ay, 110, 26.2 kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm //
Rām, Ār, 8, 19.1 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ /
Rām, Ki, 28, 3.1 nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā /
Rām, Su, 9, 7.2 ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ //
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Saundarānanda
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 11, 35.2 ekastvaṃ yatra tatrasthastayā ratyābhiraṃsyase //
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 19.1 śṛṅgāralīlābhirataṃ gandharvādhyuṣitaṃ vadet /
Divyāvadāna
Divyāv, 11, 95.1 teṣāmetadabhavat ete hi pravrajitā mahātmāna īdṛśeṣu sthāneṣvabhiramante //
Divyāv, 16, 35.0 tasmāttarhi bhikṣava evaṃ śikṣitavyam yanno dharmaśravaṇābhiratā bhaviṣyāmaḥ //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Kirātārjunīya
Kir, 10, 39.2 abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni //
Kūrmapurāṇa
KūPur, 1, 31, 43.1 yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam /
Laṅkāvatārasūtra
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
Liṅgapurāṇa
LiPur, 1, 72, 148.2 dhāraṇāyai namastubhyaṃ dhāraṇābhiratāya te //
LiPur, 2, 6, 69.2 parvaṇyanarcābhiratā maithune vā divā ratāḥ //
LiPur, 2, 19, 37.2 smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca //
Matsyapurāṇa
MPur, 18, 11.1 svaditaṃ vikiredbrūyādvisarge cābhiramyatām /
MPur, 30, 3.2 krīḍantyo'bhiratāḥ sarvāḥ pibantyo madhu mādhavam //
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 165, 3.2 kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //
Suśrutasaṃhitā
Su, Cik., 24, 42.2 sthirībhavati māṃsaṃ ca vyāyāmābhiratasya ca //
Viṣṇupurāṇa
ViPur, 1, 6, 9.1 niṣpādyante narais tais tu svakarmābhirataiḥ sadā /
ViPur, 1, 7, 34.2 sanmārgābhiratāḥ śūrās te nityaṃ sthitikāriṇaḥ //
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 5, 9, 7.1 manuṣyadharmābhiratau mānayantau manuṣyatām /
Viṣṇusmṛti
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
Yājñavalkyasmṛti
YāSmṛ, 1, 252.2 abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha //
YāSmṛ, 1, 252.2 abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha //
Śatakatraya
ŚTr, 2, 42.2 dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 7.1 proktaṃ kilaitad bhagavattamena nivṛttidharmābhiratāya tena /
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 32, 17.2 pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ //
BhāgPur, 3, 32, 41.2 bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca //
BhāgPur, 4, 20, 28.2 karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā //
BhāgPur, 11, 6, 8.2 naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 22.2 svakarmābhiratair nityaṃ puṣpadhūpānnavāribhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 38.1 ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 168.1 tatraiva ca ādīptāgārasadṛśe traidhātuke 'bhiramanti tena tenaiva vidhāvanti //
SDhPS, 3, 178.3 mā bhavanto 'sminnādīptāgārasadṛśe traidhātuke 'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu //
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
SDhPS, 14, 88.1 ete ajita kulaputrā vivekārāmā vivekābhiratāḥ //
SDhPS, 14, 89.1 naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhiratāḥ //
SDhPS, 14, 90.1 ete kulaputrā dharmārāmābhiratā buddhajñāne 'bhiyuktāḥ //