Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 8, 2.2 yadābhiṣiktaḥ sakalādhirājye pṛthurdharitryāmadhipo babhūva /
MPur, 8, 9.1 pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān /
MPur, 8, 9.2 pūrveṇa dikpālam athābhyaṣiñcannāmnā sudharmāṇam arātiketum //
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 10, 10.2 sa viprairabhiṣikto'pi tapaḥ kṛtvā sudāruṇam //
MPur, 11, 42.1 abhiṣicya manuḥ putram ilaṃ jyeṣṭhaṃ sa dhārmikaḥ /
MPur, 12, 18.2 pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam //
MPur, 20, 24.2 brahmadatto 'bhiṣiktaḥ sanpurohitavipaścitā //
MPur, 24, 70.2 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca //
MPur, 34, 25.2 bhavantaḥ pratijānantu pūrū rājye'bhiṣicyatām //
MPur, 34, 28.3 abhiṣicya tataḥ pūruṃ rājye svasutamātmajam //
MPur, 35, 1.3 rājye'bhiṣicya mudito vānaprastho 'bhavanmuniḥ //
MPur, 35, 11.2 rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 50, 65.2 janamejayaḥ śatānīkaṃ putraṃ rājye'bhiṣiktavān //
MPur, 67, 18.1 evamāmantrya taiḥ kumbhairabhiṣikto guṇānvitaiḥ /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 93, 53.3 etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ //
MPur, 93, 54.2 grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ //
MPur, 93, 57.3 ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye //
MPur, 93, 143.2 candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ //
MPur, 112, 3.2 abhiṣiktaḥ svarājye ca dharmaputro yudhiṣṭhiraḥ //
MPur, 116, 4.2 sābhiṣiktāmiva satāṃ paśyanprītiṃ parāṃ yayau //
MPur, 147, 28.1 abhiṣikto'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ /
MPur, 159, 6.1 tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ /
MPur, 159, 8.1 abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ /