Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 4, 9.0 indraṃ sāmrājyāyābhiṣiñcāmi //
MS, 2, 4, 1, 38.0 rājasūyenābhiṣiṣicānaṃ yājayet //
MS, 2, 4, 1, 39.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate //
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 3, 11, 8, 2.4 prathamās tvā dvitīyair abhiṣiñcantu /
MS, 3, 11, 8, 2.14 vaṣaṭkārās tvāhutibhir abhiṣiñcantu /
MS, 3, 11, 8, 2.16 aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.17 sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi /
MS, 3, 11, 8, 2.18 indrasya tvendriyeṇaujase balāyābhiṣiñcāmi /
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
MS, 4, 4, 2, 1.34 parṇamayenābhiṣiñcati /
MS, 4, 4, 2, 1.35 brahmābhiṣiñcati /
MS, 4, 4, 2, 1.36 brahmavarcasenaivainam abhiṣiñcati /
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /