Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14164
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uktāni cāturmāsyāni // (1) Par.?
vac
PPP, n.p.n.
root
somān vakṣyāmaḥ parvaṇāṃ sthāne // (2) Par.?
soma
ac.p.m.
vac
1. pl., Fut.
root
parvan
g.p.n.
sthāna.
l.s.n.
ayūpakān eke // (3) Par.?
a
indecl.
∞ yūpaka
ac.p.m.
eka.
n.p.m.
root
paridhau paśuṃ niyuñjanti // (4) Par.?
paridhi
l.s.m.
paśu
ac.s.m.
niyuj.
3. pl., Pre. ind.
root
vaiśvadevyā sthāne prathamaṃ pṛṣṭhyāhaḥ / (5.1) Par.?
sthāna
l.s.n.
root
prathama
n.s.n.
∞ ahar.
n.s.n.
janiṣṭhā ugra ugro jajña iti mādhyaṃdine / (5.2) Par.?
jan
2. sg., Aor. inj.
ugra,
n.s.m.
ugra
n.s.m.
jan
3. sg., Perf.
iti,
indecl.
aikāhikā hotrāḥ sarvatra prathamasāmpātikeṣv ahaḥsv ekāhībhavatsu // (5.3) Par.?
aikāhika
n.p.f.
root
hotrā.
n.p.f.
sarvatra
indecl.
∞ sāmpātika
l.p.n.
ahar
l.p.n.
root
ekāhībhū.
Pre. ind., l.p.n.
vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ / (6.1) Par.?
∞ pārjanya
ac.d.n.
havis
ac.d.n.
paśu
g.s.m.
paśu
comp.
∞ puroḍāśa
l.s.m.
anvāyātay.
3. pl., Pre. opt.
root
prātaḥsavanikeṣu purolāśeṣu vaiśvadevyā havīṃṣy anvāyātayeyuḥ / (6.2) Par.?
havis
ac.p.n.
anvāyātay.
3. pl., Pre. opt.
root
vaiśvadevaḥ paśuḥ // (6.3) Par.?
vaiśvadeva
n.s.m.
root
paśu.
n.s.m.
bārhaspatyānūbandhyā // (7) Par.?
bārhaspatya
n.s.f.
root
∞ anūbandhyā.
n.s.f.
varuṇapraghāsasthāne dvyahaḥ // (8) Par.?
uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ // (9) Par.?
mārutavāruṇau paśū // (10) Par.?
maitrāvaruṇy anūbandhyā // (11) Par.?
agniṣṭoma aindrāgnasthāne // (12) Par.?
sākamedhasya sthāne tryaho atirātrāntaḥ // (13) Par.?
dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi // (14) Par.?
tṛtīye ahany upāṃśv antaryāmau hutvā paurṇadarvam / (15.1) Par.?
prātaḥsavanikeṣu kraiḍinam // (15.2) Par.?
mādhyaṃdineṣu māhendrāṇi // (16) Par.?
antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā // (17) Par.?
tatropasthānaṃ yathānatipraṇīya caratām // (18) Par.?
anūbandhyāyāḥ paśupurolāśam ādityam anvāyātayeyuḥ // (19) Par.?
āgneyyaindrāgnaikādaśinaḥ paśavaḥ // (20) Par.?
sauryānūbandhyā // (21) Par.?
agniṣṭomaḥ śunāsīrīyāyāḥ sthāne / (22.1) Par.?
prātaḥsavanikeṣu purolāśeṣu śunāsīrīyāyā havīṃṣy anvāyātayeyuḥ // (22.2) Par.?
vāyavyaḥ paśuḥ // (23) Par.?
āśviny anūbandhyā // (24) Par.?
anvahaṃ pancāśaccho dakṣiṇāḥ // (25) Par.?
Duration=0.056746006011963 secs.