Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): ekāha
Show parallels Show headlines
Use dependency labeler
Chapter id: 14164
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uktāni cāturmāsyāni // (1) Par.?
somān vakṣyāmaḥ parvaṇāṃ sthāne // (2) Par.?
ayūpakān eke // (3) Par.?
paridhau paśuṃ niyuñjanti // (4) Par.?
vaiśvadevyā sthāne prathamaṃ pṛṣṭhyāhaḥ / (5.1) Par.?
janiṣṭhā ugra ugro jajña iti mādhyaṃdine / (5.2) Par.?
aikāhikā hotrāḥ sarvatra prathamasāmpātikeṣv ahaḥsv ekāhībhavatsu // (5.3) Par.?
vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ / (6.1) Par.?
prātaḥsavanikeṣu purolāśeṣu vaiśvadevyā havīṃṣy anvāyātayeyuḥ / (6.2) Par.?
vaiśvadevaḥ paśuḥ // (6.3) Par.?
bārhaspatyānūbandhyā // (7) Par.?
varuṇapraghāsasthāne dvyahaḥ // (8) Par.?
uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ // (9) Par.?
mārutavāruṇau paśū // (10) Par.?
maitrāvaruṇy anūbandhyā // (11) Par.?
agniṣṭoma aindrāgnasthāne // (12) Par.?
sākamedhasya sthāne tryaho atirātrāntaḥ // (13) Par.?
dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi // (14) Par.?
tṛtīye ahany upāṃśv antaryāmau hutvā paurṇadarvam / (15.1) Par.?
prātaḥsavanikeṣu kraiḍinam // (15.2) Par.?
mādhyaṃdineṣu māhendrāṇi // (16) Par.?
antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā // (17) Par.?
tatropasthānaṃ yathānatipraṇīya caratām // (18) Par.?
anūbandhyāyāḥ paśupurolāśam ādityam anvāyātayeyuḥ // (19) Par.?
āgneyyaindrāgnaikādaśinaḥ paśavaḥ // (20) Par.?
sauryānūbandhyā // (21) Par.?
agniṣṭomaḥ śunāsīrīyāyāḥ sthāne / (22.1) Par.?
prātaḥsavanikeṣu purolāśeṣu śunāsīrīyāyā havīṃṣy anvāyātayeyuḥ // (22.2) Par.?
vāyavyaḥ paśuḥ // (23) Par.?
āśviny anūbandhyā // (24) Par.?
anvahaṃ pancāśaccho dakṣiṇāḥ // (25) Par.?
Duration=0.056746006011963 secs.