Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14014
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ / (1.1) Par.?
anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīḥ // (1.2) Par.?
apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ / (2.1) Par.?
yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ / (2.2) Par.?
anibhṛṣṭam asi vāco bandhus tapojāḥ / (2.3) Par.?
somasya dātram / (2.4) Par.?
śukrā vaḥ śukreṇa punāmi / (2.5) Par.?
candrā vaś candreṇa punāmi / (2.6) Par.?
devo vaḥ savitā punātv acchidreṇa pavitreṇa / (2.7) Par.?
vasoḥ sūryasya raśmibhiḥ / (2.8) Par.?
svāhā rājasūyāḥ / (2.9) Par.?
sadhamādo dyumnyā ūrjā ekā anādhṛṣṭā apasyo vasānāḥ / (2.10) Par.?
pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ // (2.11) Par.?
rudra yat te giriparaṃ nāma tasmin hutam asi / (3.1) Par.?
yameṣṭam asi svāhā / (3.2) Par.?
somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu // (3.3) Par.?
Duration=0.032247066497803 secs.