Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 3, 9.0 vāto māruto gaṇo 'bhyāvṛttaḥ //
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta //
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 9.2 sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavat pinvamānā //
AVŚ, 7, 105, 1.2 praṇītīr abhyāvartasva viśvebhiḥ sakhibhiḥ saha //
AVŚ, 10, 5, 38.1 diśo jyotiṣmatīr abhyāvarte /
AVŚ, 10, 5, 39.1 saptaṛṣīn abhyāvarte /
AVŚ, 10, 5, 40.1 brahmābhyāvarte /
AVŚ, 10, 5, 41.1 brāhmaṇāṁ abhyāvarte /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 5.1 mantraṃ codāharanti ūrjasvān payasvān payasā pinvamāno 'smān vanaspate payasābhyāvavṛtsva iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 5.0 atha yatra yajñāṅge karmābhyāvartayen na mantro 'bhyāvarteta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 13.0 yena yajñāṅgena saṃyujyeta tad abhyāvarteta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
Jaiminīyabrāhmaṇa
JB, 1, 97, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 106, 16.0 parācīṣu punarabhyāvartam //
JB, 1, 129, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 148, 9.0 tato vai taṃ paśavo 'bhyāvartanta //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 228, 9.0 tam abhyāvartata //
Kauśikasūtra
KauśS, 7, 7, 16.1 praṇītīr abhyāvartasvety abhyātmam āvartayati //
KauśS, 8, 2, 42.0 abhyāvartasveti kumbhīṃ pradakṣiṇam āvartayati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 12.0 abhyāvartate hāsya devatā punaryajña iti manvānā //
KauṣB, 10, 1, 7.0 athāhavanīyaṃ punar abhyāvṛttaḥ //
KauṣB, 12, 2, 10.0 athādhvaryur hotāram abhyāvṛtya tiṣṭhati //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 4.0 abhyāvartasveti kumāram abhyudānayanti //
Kāṭhakasaṃhitā
KS, 8, 4, 96.0 imāṃ diśam abhyāvṛtya juhoti //
KS, 8, 4, 98.0 yasyām eva devā diśi tāṃ diśam abhyāvṛtya juhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 13.2 ūrjo bhāgaṃ madhumat pinvamānāsmānt sīte payasābhyāvavṛtsva //
MS, 2, 7, 14, 2.1 abhyāvartasva pṛthivi yajñena payasā saha /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 7.0 punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kṛśyati ca //
PB, 6, 8, 13.0 punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
Taittirīyasaṃhitā
TS, 6, 2, 5, 49.0 agnim abhyāvṛtya śaye //
TS, 6, 2, 5, 50.0 devatā eva yajñam abhyāvṛtya śaye //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 58.4 vāto 'bhyāvṛttaḥ /
VSM, 12, 70.2 ūrjasvatī payasā pinvamānāsmānt sīte payasābhyāvavṛtsva //
VSM, 12, 103.1 abhyāvartasva pṛthivi yajñena payasā saha /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.17 samudrād ūrmim udiyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhyāvavṛtsvordhva ū ṣu ṇa ūtaya iti dve /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 3, 2, 2, 8.1 athāgnimabhyāvṛtya vācaṃ visṛjate /
ŚBM, 3, 8, 1, 15.1 atha punar etyāhavanīyam abhyāvṛtyāsate /
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 2.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 3.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 5, 7.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.3 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante /
ŚBM, 4, 5, 5, 8.8 tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 6, 9, 16.7 sa enān āpto 'bhyāvartata /
ŚBM, 4, 6, 9, 16.14 sa enān āpto 'bhyāvartate /
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 3.1 abhyāvartadhvam upasevatāgnim ayaṃ śāstādhipatir no astu /
Mahābhārata
MBh, 5, 43, 34.2 abhyāvarteta brahmāsya antarātmani vai śritam //
MBh, 5, 122, 5.1 tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam /
MBh, 5, 158, 22.2 abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 5.0 sarvā ṛcaḥ prayujyante 'bhyāvartaṃ stomātiśaṃsanāya //