Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 53, 20.1 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā /
Rām, Ay, 12, 1.1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 58, 28.2 ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam //
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 68, 22.2 ardyamānau balīvardau karṣakeṇa surādhipa //
Rām, Ay, 87, 1.2 arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ //
Rām, Ay, 90, 2.2 arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ //
Rām, Ār, 9, 10.3 arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati //
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 15, 28.1 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ /
Rām, Ār, 16, 17.1 sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
Rām, Ār, 24, 22.1 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ /
Rām, Ār, 24, 25.2 kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ //
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 60, 46.1 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam /
Rām, Ki, 8, 16.1 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ /
Rām, Ki, 45, 6.2 tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 57, 6.1 tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam /
Rām, Su, 4, 22.1 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm /
Rām, Su, 23, 5.2 vane yūthaparibhraṣṭā mṛgī kokair ivārditā //
Rām, Su, 23, 13.1 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā /
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 41, 9.1 ardayitvā purīṃ laṅkām abhivādya ca maithilīm /
Rām, Su, 43, 14.2 tat sainyam agamat sarvaṃ diśo daśa bhayārditam //
Rām, Su, 44, 24.1 ardyamānastatastena durdhareṇānilātmajaḥ /
Rām, Su, 56, 67.1 uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ /
Rām, Yu, 20, 23.1 vānarair arditāste tu vikrāntair laghuvikramaiḥ /
Rām, Yu, 36, 18.1 tān ardayitvā bāṇaughaistrāsayitvā ca vānarān /
Rām, Yu, 42, 25.1 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ /
Rām, Yu, 46, 22.2 ardayāmāsa saṃkruddho vānarān paramāhave //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 111.1 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 1.1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ /
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 59, 41.1 te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ /
Rām, Yu, 60, 43.2 nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam //
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 63, 3.2 arditaśca prahāreṇa kampanaḥ patito bhuvi //
Rām, Yu, 63, 29.1 tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān /
Rām, Yu, 66, 6.1 bāṇaughair arditāścāpi kharaputreṇa vānarāḥ /
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 69, 15.1 svasainyam abhivīkṣyātha vānarārditam indrajit /
Rām, Yu, 73, 13.1 svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 78, 41.1 kecillaṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ /
Rām, Yu, 80, 5.2 putraśokārdito dīno vilalāpākulendriyaḥ //
Rām, Yu, 83, 6.1 tasya tadvacanaṃ śrutvā rākṣasāste bhayārditāḥ /
Rām, Yu, 83, 19.2 sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ //
Rām, Yu, 84, 3.1 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ /
Rām, Yu, 86, 4.1 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ /
Rām, Yu, 86, 5.1 nirīkṣya balam udvignam aṅgado rākṣasārditam /
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 90, 23.2 ardayitvā śaraugheṇa mātaliṃ pratyavidhyata //
Rām, Yu, 92, 1.1 sa tu tena tadā krodhāt kākutsthenārdito raṇe /
Rām, Yu, 92, 26.2 bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt //
Rām, Yu, 96, 2.1 ardayantau tu samare tayostau syandanottamau /
Rām, Yu, 96, 4.1 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ /
Rām, Yu, 97, 24.1 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt /
Rām, Yu, 110, 5.1 sahaibhir arditā laṅkā nirjitā rākṣaseśvara /
Rām, Yu, 114, 17.2 tatastenārditā bālā rāvaṇaṃ samupāgatā //
Rām, Utt, 3, 25.2 rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Rām, Utt, 7, 29.1 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 8, 21.1 aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ /
Rām, Utt, 18, 26.1 ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Rām, Utt, 23, 27.2 arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ //
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 28, 1.2 vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ //
Rām, Utt, 32, 33.2 sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ //
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Rām, Utt, 36, 1.1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ /
Rām, Utt, 59, 19.2 ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ //
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //