Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahodare tu nihate mahāpārśvo mahābalaḥ / (1.1) Par.?
aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ // (1.2) Par.?
sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ / (2.1) Par.?
pātayāmāsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ // (2.2) Par.?
keṣāṃcid iṣubhir bāhūn skandhāṃścicheda rākṣasaḥ / (3.1) Par.?
vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat // (3.2) Par.?
te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ / (4.1) Par.?
viṣādavimukhāḥ sarve babhūvur gatacetasaḥ // (4.2) Par.?
nirīkṣya balam udvignam aṅgado rākṣasārditam / (5.1) Par.?
vegaṃ cakre mahābāhuḥ samudra iva parvaṇi // (5.2) Par.?
āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham / (6.1) Par.?
samare vānaraśreṣṭho mahāpārśve nyapātayat // (6.2) Par.?
sa tu tena prahāreṇa mahāpārśvo vicetanaḥ / (7.1) Par.?
sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi // (7.2) Par.?
sarkṣarājastu tejasvī nīlāñjanacayopamaḥ / (8.1) Par.?
niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt // (8.2) Par.?
pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām / (9.1) Par.?
aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam // (9.2) Par.?
muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ / (10.1) Par.?
aṅgadaṃ bahubhir bāṇair bhūyastaṃ pratyavidhyata // (10.2) Par.?
jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare / (11.1) Par.?
ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ // (11.2) Par.?
gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau / (12.1) Par.?
jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ // (12.2) Par.?
tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ / (13.1) Par.?
dūrasthitasya parighaṃ raviraśmisamaprabham // (13.2) Par.?
dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān / (14.1) Par.?
mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ // (14.2) Par.?
sa tu kṣipto balavatā parighastasya rakṣasaḥ / (15.1) Par.?
dhanuśca saśaraṃ hastācchirastraṃ cāpyapātayat // (15.2) Par.?
taṃ samāsādya vegena vāliputraḥ pratāpavān / (16.1) Par.?
talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale // (16.2) Par.?
sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ / (17.1) Par.?
kareṇaikena jagrāha sumahāntaṃ paraśvadham // (17.2) Par.?
taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham / (18.1) Par.?
rākṣasaḥ paramakruddho vāliputre nyapātayat // (18.2) Par.?
tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam / (19.1) Par.?
aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham // (19.2) Par.?
sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ / (20.1) Par.?
saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ // (20.2) Par.?
rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati / (21.1) Par.?
indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat // (21.2) Par.?
tena tasya nipātena rākṣasasya mahāmṛdhe / (22.1) Par.?
paphāla hṛdayaṃ cāśu sa papāta hato bhuvi // (22.2) Par.?
tasminnipatite bhūmau tat sainyaṃ sampracukṣubhe / (23.1) Par.?
abhavacca mahān krodhaḥ samare rāvaṇasya tu // (23.2) Par.?
Duration=0.069163084030151 secs.