Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃsmārayāmāsa rāghavaṃ mātalistadā / (1.1) Par.?
ajānann iva kiṃ vīra tvam enam anuvartase // (1.2) Par.?
visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho / (2.1) Par.?
vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate // (2.2) Par.?
tataḥ saṃsmārito rāmastena vākyena mātaleḥ / (3.1) Par.?
jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam // (3.2) Par.?
yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ / (4.1) Par.?
brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān // (4.2) Par.?
brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā / (5.1) Par.?
dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ // (5.2) Par.?
yasya vājeṣu pavanaḥ phale pāvakabhāskarau / (6.1) Par.?
śarīram ākāśamayaṃ gaurave merumandarau // (6.2) Par.?
jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam / (7.1) Par.?
tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ // (7.2) Par.?
sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā / (8.1) Par.?
rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam // (8.2) Par.?
dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam / (9.1) Par.?
nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam // (9.2) Par.?
vajrasāraṃ mahānādaṃ nānāsamitidāruṇam / (10.1) Par.?
sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam // (10.2) Par.?
kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām / (11.1) Par.?
nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham // (11.2) Par.?
nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam / (12.1) Par.?
vājitaṃ vividhair vājaiścārucitrair garutmataḥ // (12.2) Par.?
tam uttameṣuṃ lokānām ikṣvākubhayanāśanam / (13.1) Par.?
dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ // (13.2) Par.?
abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ / (14.1) Par.?
vedaproktena vidhinā saṃdadhe kārmuke balī // (14.2) Par.?
sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam / (15.1) Par.?
cikṣepa param āyattastaṃ śaraṃ marmaghātinam // (15.2) Par.?
sa vajra iva durdharṣo vajrabāhuvisarjitaḥ / (16.1) Par.?
kṛtānta iva cāvāryo nyapatad rāvaṇorasi // (16.2) Par.?
sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ / (17.1) Par.?
bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ // (17.2) Par.?
rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ / (18.1) Par.?
rāvaṇasya haran prāṇān viveśa dharaṇītalam // (18.2) Par.?
sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ / (19.1) Par.?
kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat // (19.2) Par.?
tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam / (20.1) Par.?
nipapāta saha prāṇair bhraśyamānasya jīvitāt // (20.2) Par.?
gatāsur bhīmavegastu nairṛtendro mahādyutiḥ / (21.1) Par.?
papāta syandanād bhūmau vṛtro vajrahato yathā // (21.2) Par.?
taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ / (22.1) Par.?
hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ // (22.2) Par.?
nardantaścābhipetustān vānarā drumayodhinaḥ / (23.1) Par.?
daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca // (23.2) Par.?
arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt / (24.1) Par.?
hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ // (24.2) Par.?
tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ / (25.1) Par.?
vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham // (25.2) Par.?
athāntarikṣe vyanadat saumyastridaśadundubhiḥ / (26.1) Par.?
divyagandhavahastatra mārutaḥ susukho vavau // (26.2) Par.?
nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi / (27.1) Par.?
kirantī rāghavarathaṃ duravāpā manoharāḥ // (27.2) Par.?
rāghavastavasaṃyuktā gagane ca viśuśruve / (28.1) Par.?
sādhu sādhviti vāg agryā devatānāṃ mahātmanām // (28.2) Par.?
āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha / (29.1) Par.?
rāvaṇe nihate raudre sarvalokabhayaṃkare // (29.2) Par.?
tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam / (30.1) Par.?
cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam // (30.2) Par.?
tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat / (31.1) Par.?
mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ // (31.2) Par.?
tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā / (32.1) Par.?
sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan // (32.2) Par.?
sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja / (33.1) Par.?
raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ // (33.2) Par.?
Duration=0.11628699302673 secs.