Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 14, 15.1 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī /
MBh, 1, 57, 60.2 vismitā cābravīt kanyā vrīḍitā ca manasvinī //
MBh, 1, 67, 23.10 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata /
MBh, 1, 68, 20.1 saivam uktā varārohā vrīḍiteva manasvinī /
MBh, 1, 105, 2.8 vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat /
MBh, 1, 123, 21.2 prekṣya taṃ vrīḍitāścāsan praśaśaṃsuśca sarvaśaḥ /
MBh, 1, 178, 17.40 sa yayau tāḍitastena vrīḍann iva narādhipaḥ /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 192, 16.3 vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān //
MBh, 2, 61, 48.2 tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat //
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 7.2 damayantī punar veśma vrīḍitā praviveśa ha //
MBh, 3, 81, 107.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 3, 197, 17.1 vrīḍitā sābhavat sādhvī tadā bharatasattama /
MBh, 3, 241, 12.2 lajjayā vrīḍito rājañjagāma svaṃ niveśanam //
MBh, 3, 277, 38.1 sābhivādya pituḥ pādau vrīḍiteva manasvinī /
MBh, 3, 290, 3.2 vrīḍitā sābhavad bālā kanyābhāve rajasvalā //
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 4, 34, 11.2 vrīḍamāneva śanakair idaṃ vacanam abravīt //
MBh, 5, 155, 14.2 vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam //
MBh, 5, 190, 14.2 dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat /
MBh, 5, 192, 17.2 śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī //
MBh, 6, 60, 73.2 vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ //
MBh, 6, 115, 16.2 atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ //
MBh, 7, 169, 8.2 āsan suvrīḍitā rājan sātyakir idam abravīt //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 33, 40.3 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ //
MBh, 9, 37, 42.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 12, 30, 17.2 śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit //
MBh, 12, 39, 29.2 vrīḍitāḥ paramodvignāstūṣṇīm āsan viśāṃ pate //
MBh, 12, 115, 5.3 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati //
MBh, 12, 136, 176.2 mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt //
MBh, 12, 151, 25.1 etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā /
MBh, 12, 320, 30.2 saktatām ātmanaścaiva prīto 'bhūd vrīḍitaśca ha //
MBh, 13, 12, 10.1 ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ /
MBh, 13, 41, 12.2 uvāca vrīḍito rājaṃstāṃ yogabalamohitām //
MBh, 13, 41, 15.1 vrīḍitā sā tu tad vākyam uktvā paravaśā tadā /
MBh, 13, 41, 27.2 akiṃcid uktvā vrīḍitastatraivāntaradhīyata //
MBh, 13, 53, 2.3 pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ //
MBh, 14, 6, 10.2 evam uktastu nṛpatir marutto vrīḍito 'bhavat /
MBh, 14, 54, 21.1 uttaṅkastaṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ /
MBh, 15, 24, 1.3 vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ //
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
Rāmāyaṇa
Rām, Bā, 35, 24.1 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā /
Rām, Bā, 63, 2.2 vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram //
Rām, Ay, 32, 13.2 vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata //
Rām, Ay, 33, 11.2 tasthau hy akuśalā tatra vrīḍitā janakātmajā //
Rām, Ay, 91, 10.1 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha /
Rām, Su, 13, 21.1 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm /
Rām, Yu, 27, 14.2 vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata //
Rām, Yu, 71, 5.1 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ /
Rām, Yu, 78, 19.2 vrīḍitau jātaroṣau ca lakṣmaṇendrajitāvubhau //
Rām, Yu, 104, 2.2 śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat //
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 701.1 vrīḍitadraviṇeśasya samṛddhyā divyayānayā /
Divyāvadāna
Divyāv, 2, 273.0 rājā kathayati bhavantaḥ śobhanaṃ pūrṇaḥ kathayati sa tairvrīḍitairmuktaḥ //
Harivaṃśa
HV, 8, 13.2 tvaṣṭuḥ samīpam agamad vrīḍiteva manasvinī //
HV, 19, 5.1 tataḥ sā saṃnatir dīnā vrīḍitā dīnacetanā /
Kirātārjunīya
Kir, 9, 67.2 vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre //
Kir, 13, 46.2 nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ //
Kāmasūtra
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
Matsyapurāṇa
MPur, 120, 29.2 tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam //
Viṣṇupurāṇa
ViPur, 3, 18, 68.1 atīva vrīḍitā bālā kurvatā cāṭu tena sā /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
BhāgPur, 3, 14, 33.1 ditis tu vrīḍitā tena karmāvadyena bhārata /
BhāgPur, 4, 20, 18.1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
BhāgPur, 11, 9, 7.1 sā taj jugupsitaṃ matvā mahatī vrīḍitā tataḥ /
Āryāsaptaśatī
Āsapt, 2, 594.2 samadanadahanavikārā manoharā vrīḍitā namati //
Kokilasaṃdeśa
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 22.1 tatheti vrīḍitā sādhvī dūyamānena cetasā /
SkPur (Rkh), Revākhaṇḍa, 194, 12.1 vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 194, 20.2 suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ //