Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 50.2 ityetatsarvamākhyātaṃ mahābhāgyaṃ narottama //
SkPur (Rkh), Revākhaṇḍa, 22, 36.1 etatte sarvamākhyātaṃ yatpṛṣṭo 'haṃ purā tvayā /
SkPur (Rkh), Revākhaṇḍa, 31, 4.1 tena tatpuṇyamākhyātaṃ brahmāvartamiti prabho /
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 44, 4.1 etadākhyāhi me sarvaṃ prasādād dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 48, 36.3 kiṃ vā yugakṣayo deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 50, 14.3 dānaṃ ca dīyate yadvat tanmamākhyāhi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 51, 16.3 yena pratiṣṭhitaṃ deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 56, 2.2 etadākhyāhi me sarvaṃ prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 60, 8.1 śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam /
SkPur (Rkh), Revākhaṇḍa, 60, 80.1 etatte sarvam ākhyātaṃ ravitīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 61, 10.2 etat te sarvam ākhyātaṃ śakreśvaraphalaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 63, 8.1 etatte sarvamākhyātaṃ kumāreśvarajaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, 78, 2.3 etadākhyāhi me sarvaṃ prasanno yadi sattama //
SkPur (Rkh), Revākhaṇḍa, 83, 3.3 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 85, 99.1 etatte sarvamākhyātaṃ somanāthasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 86, 2.3 etadākhyāhi me sarvaṃ prasādād vaktum arhasi //
SkPur (Rkh), Revākhaṇḍa, 90, 116.1 etatte sarvamākhyātaṃ cakratīrthaphalaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 92, 2.3 etatsarvaṃ mamākhyāhi paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 97, 5.2 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 97, 71.2 ākhyāto nāradenaiva putraḥ parāśarasya saḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 21.1 etatte sarvamākhyātaṃ tava snehānnṛpottama //
SkPur (Rkh), Revākhaṇḍa, 100, 2.2 guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 102, 9.1 etatte sarvamākhyātaṃ tava bhaktyā tu bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 3.2 śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā /
SkPur (Rkh), Revākhaṇḍa, 103, 210.1 etatte sarvamākhyātam eraṇḍīsaṅgamaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 119, 13.1 etatte sarvamākhyātaṃ kalhoḍītīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 153, 12.3 vistareṇa mamākhyāhi śravaṇau mama lampaṭau //
SkPur (Rkh), Revākhaṇḍa, 167, 1.3 tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune //
SkPur (Rkh), Revākhaṇḍa, 193, 63.2 ācakhyuśca yathāvṛttaṃ devarājāya tattathā //