Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 1, 9, 104.2 lakṣmyā maitreya sahasā parāṃ nirvṛtim āgatāḥ //
ViPur, 1, 9, 132.3 varaṃ vṛṇīṣva yas tv iṣṭo varadāhaṃ tavāgatā //
ViPur, 1, 11, 5.2 praṇayenāgataṃ putram utsaṅgārohaṇotsukam //
ViPur, 1, 11, 30.1 sa dadarśa munīṃs tatra sapta pūrvāgatān dhruvaḥ /
ViPur, 1, 15, 28.2 prātas tvam āgatā bhadre nadītīram idaṃ śubham /
ViPur, 1, 15, 30.2 pratyūṣasyāgatā brahman satyam etan na tan mṛṣā /
ViPur, 1, 15, 128.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
ViPur, 1, 17, 18.2 daityeśvara na kopasya vaśam āgantum arhasi /
ViPur, 1, 18, 10.2 sakāśam āgamya tataḥ prahlādasya purohitāḥ /
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 19, 19.2 ājagāma samājñaptaṃ jvālāmāli sudarśanam //
ViPur, 1, 20, 29.3 sa cāpi punar āgamya vavande caraṇau pituḥ //
ViPur, 2, 13, 13.1 athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā /
ViPur, 2, 13, 18.2 mṛgapotaṃ samādāya punarāśramam āgataḥ //
ViPur, 2, 15, 18.2 āgamyate ca bhavatā yatas tacca dvijocyatām //
ViPur, 2, 15, 23.2 kutaścāgamyate tatra tritaye 'pi nibodha me //
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
ViPur, 2, 15, 33.1 prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ /
ViPur, 2, 15, 34.3 ihāgato 'haṃ yāsyāmi paramārthastavoditaḥ //
ViPur, 3, 5, 4.1 ṛṣiryo 'dya mahāmerau samājenāgamiṣyati /
ViPur, 3, 7, 9.2 purā mamāgato vatsa sakhā kāliṅgako dvijaḥ /
ViPur, 3, 9, 14.2 gṛhāgatānāṃ dadyācca śayanāsanabhojanam //
ViPur, 3, 11, 106.1 atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ /
ViPur, 3, 14, 4.1 śrāddhārhamāgataṃ dravyaṃ viśiṣṭamathavā dvijam /
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
ViPur, 3, 15, 13.1 pādaśaucādinā gehamāgatānpūjayeddvijān //
ViPur, 3, 18, 72.2 maruprapatanaṃ kṛtvā śārgālīṃ yonimāgataḥ //
ViPur, 3, 18, 74.1 tatrāpi dṛṣṭvā taṃ prāha śārgālīṃ yonimāgatam /
ViPur, 4, 2, 16.4 etacca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ //
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 4, 3, 6.1 ityākarṇya bhagavate kṛtapraṇāmāḥ punar nāgilokam āgatāḥ pannagapatayo narmadāṃ ca purukutsānayanāya codayāmāsuḥ //
ViPur, 4, 3, 8.2 punaśca svabhavanam ājagāma //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 49.1 āgatāya vasiṣṭhāya niveditavān //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 7.1 samāpte cāmarapater yāge tvarayā vasiṣṭho nimiyajñaṃ kariṣyāmīty ājagāma //
ViPur, 4, 5, 14.1 yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ /
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 4, 6, 72.1 abde ca pūrṇe sa rājā tatrājagāma //
ViPur, 4, 7, 24.1 atha vanād āgatya satyavatīm ṛṣir apaśyat //
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
ViPur, 4, 13, 44.1 tadārtaravaśravaṇānantaraṃ cāmarṣapūrṇahṛdayaḥ sa jāmbavān ājagāma //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
ViPur, 4, 13, 57.1 saha jāmbavatyā sa dvārakām ājagāma //
ViPur, 4, 13, 104.1 vāsudevo 'pi dvārakām ājagāma //
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 4, 24, 118.1 kṛte yuga ihāgatya kṣatraprāvartakau hi tau /
ViPur, 5, 1, 32.1 tadāgacchata gacchāmaḥ kṣīrābdhestaṭamuttaram /
ViPur, 5, 3, 21.2 yaśodāśayane tūrṇamājagāmāmitadyutiḥ //
ViPur, 5, 5, 3.2 yadarthamāgatāstasmānnātra stheyaṃ mahādhanāḥ //
ViPur, 5, 5, 4.1 yadarthamāgatāḥ kāryaṃ tanniṣpannaṃ kimāsyate /
ViPur, 5, 6, 3.2 ājagāmātha dadṛśe bālamuttānaśāyinam //
ViPur, 5, 6, 18.2 ājagāma vrajajano dadṛśe ca mahādrumau //
ViPur, 5, 7, 19.3 bhakṣyate sarparājena tadāgacchata paśyata //
ViPur, 5, 7, 79.1 gate sarpe pariṣvajya mṛtaṃ punarivāgatam /
ViPur, 5, 8, 7.2 ājagāma sa duṣṭātmā kopāddaiteyagardabhaḥ //
ViPur, 5, 8, 11.1 anyānapyasya vai jñātīnāgatāndaityagardabhān /
ViPur, 5, 9, 2.2 hatvā dhenukadaiteyaṃ bhāṇḍīravaṭamāgatau //
ViPur, 5, 9, 9.2 ājagāma pralambākhyo gopaveṣatirohitaḥ //
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 12, 6.2 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadarthamahamāgataḥ /
ViPur, 5, 12, 11.1 gobhiśca coditaḥ kṛṣṇa tvatsakāśamihāgataḥ /
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
ViPur, 5, 13, 17.2 ājagmustvaritā gopyo yatrāste madhusūdanaḥ //
ViPur, 5, 13, 41.2 yamunātīramāgamya jagustaccaritaṃ tadā //
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
ViPur, 5, 19, 3.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ //
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 22, 6.2 ākāśādāgatau vipra tathā kaumodakī gadā //
ViPur, 5, 22, 7.1 halaṃ ca balabhadrasya gaganādāgataṃ jvalat /
ViPur, 5, 22, 10.1 punarapyājagāmātha jarāsaṃdho balānvitaḥ /
ViPur, 5, 24, 14.2 apyasau mātaraṃ draṣṭuṃ sakṛdapyāgamiṣyati //
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 25, 9.2 nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī //
ViPur, 5, 25, 15.1 tataḥ snātasya vai kāntirājagāma mahātmanaḥ /
ViPur, 5, 27, 19.2 utpatya ca tayā sārdhamājagāma piturgṛham //
ViPur, 5, 27, 25.1 eṣa te tanayaḥ subhru hatvā śambaramāgataḥ /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 1.3 ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ //
ViPur, 5, 31, 8.2 tathetyuktvā ca devendramājagāma bhuvaṃ hariḥ /
ViPur, 5, 33, 12.1 tato garuḍamāruhya smṛtamātrāgataṃ hariḥ /
ViPur, 5, 33, 23.1 pralayo 'yamaśeṣasya jagato nūnam āgataḥ /
ViPur, 5, 33, 50.2 ājagmurdvārakāṃ rāmakārṣṇidāmodarāḥ purīm //
ViPur, 5, 34, 10.1 gṛhītacihna evāhamāgamiṣyāmi te puram /
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 35, 9.1 balamāgatam ājñāya bhūpā duryodhanādayaḥ /
ViPur, 5, 36, 18.2 vegenāgamya roṣeṇa talenorasyatāḍayat //
ViPur, 5, 36, 22.2 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayamāgataḥ //
ViPur, 5, 37, 68.2 vimānamāgataṃ sadyastadvākyasamanantaram /
ViPur, 6, 2, 10.2 kimartham āgatā yūyam iti satyavatīsutaḥ //
ViPur, 6, 2, 11.1 tam ūcuḥ saṃśayaṃ praṣṭuṃ bhavantaṃ vayam āgatāḥ /
ViPur, 6, 2, 30.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ /
ViPur, 6, 6, 25.2 khāṇḍikya saṃśayaṃ praṣṭuṃ bhavantam aham āgataḥ /
ViPur, 6, 6, 41.2 guror niṣkrayadānāya mām avehi tvam āgatam //
ViPur, 6, 7, 101.3 ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ //