Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 143, 14.2 sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā //
MBh, 1, 151, 7.2 rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ //
MBh, 1, 199, 49.22 ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai /
MBh, 1, 212, 29.1 so 'vamanya ca nāmāsmān anādṛtya ca keśavam /
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 106, 1.3 anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ /
MBh, 3, 124, 13.3 anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ //
MBh, 3, 152, 7.1 tam anādṛtya padmāni jihīrṣasi balād itaḥ /
MBh, 3, 158, 12.1 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ /
MBh, 3, 158, 46.1 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām /
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 230, 6.3 tān anādṛtya gandharvāṃstad vanaṃ viviśur mahat //
MBh, 3, 287, 20.2 mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase //
MBh, 3, 296, 13.1 anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ /
MBh, 3, 296, 19.1 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ /
MBh, 4, 48, 9.1 sarvān anyān anādṛtya dṛṣṭvā tam atimāninam /
MBh, 5, 21, 11.1 na taṃ samayam ādṛtya rājyam icchati paitṛkam /
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 48, 46.1 anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ /
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 126, 26.1 sarvān etān anādṛtya durmatir nirapatrapaḥ /
MBh, 5, 128, 1.2 tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam /
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 148, 9.1 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ /
MBh, 6, 61, 19.1 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam /
MBh, 6, 82, 26.1 anādṛtya tato bhīṣmastaṃ śikhaṇḍinam āhave /
MBh, 7, 1, 21.1 anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ /
MBh, 7, 77, 19.3 sarvam anyad anādṛtya gaccha yatra suyodhanaḥ //
MBh, 7, 110, 10.2 bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ //
MBh, 7, 114, 11.2 samare tam anādṛtya nāsya vīryam acintayat //
MBh, 7, 114, 38.2 upārohad anādṛtya tasya vīryaṃ mahātmanaḥ //
MBh, 7, 126, 19.2 kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ //
MBh, 7, 134, 69.2 mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam //
MBh, 7, 152, 17.1 tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam /
MBh, 7, 158, 35.1 anādṛtya balaṃ bāhvor bhīmasenasya mādhava /
MBh, 8, 26, 30.2 anādṛtya tu tad vākyaṃ madrarājena bhāṣitam /
MBh, 9, 22, 23.1 etān ghorān anādṛtya samutpātān sudāruṇān /
MBh, 9, 34, 52.1 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī /
MBh, 10, 2, 18.1 evam etad anādṛtya vartate yastvato 'nyathā /
MBh, 10, 2, 26.1 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha /
MBh, 10, 16, 16.2 yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam /
MBh, 12, 12, 10.1 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 91, 18.1 kāmakrodhāv anādṛtya dharmam evānupālayet /
MBh, 12, 92, 33.2 kāmadveṣāv anādṛtya sa rājño dharma ucyate //
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.1 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ /
MBh, 12, 109, 11.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 171, 43.2 dveṣyamuktaḥ priyaṃ vakṣyāmyanādṛtya tad apriyam //
MBh, 12, 172, 7.2 indriyārthān anādṛtya muktaścarasi sākṣivat //
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 232, 22.2 tāṃstattvavid anādṛtya svātmanaiva nivartayet //
MBh, 12, 250, 18.1 kuruṣva me vaco mṛtyo tad anādṛtya satvarā /
MBh, 12, 269, 10.1 anuyātrikam arthasya mātrālābheṣvanādṛtaḥ /
MBh, 12, 317, 5.2 tān anādriyamāṇasya snehabandhaḥ pramucyate //
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.1 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
MBh, 13, 7, 26.2 anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ //
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 12, 36.1 indradviṣṭena yajatā mām anādṛtya durmate /
MBh, 13, 67, 7.1 śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam /
MBh, 13, 83, 19.1 tato 'haṃ tad anādṛtya pitur hastanidarśanam /
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 96, 40.2 agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ /
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 15.1 taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam //
MBh, 14, 73, 5.1 tam anādṛtya te sarve śarair abhyahanaṃstadā /
MBh, 14, 85, 10.1 ityuktastad anādṛtya vākyam ajñānamohitaḥ /