Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9360
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha / (1.2) Par.?
dvijebhyaḥ kuruśārdūla tanme vyākhyātum arhasi // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit / (2.2) Par.?
daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam // (2.3) Par.?
devatāḥ pūjayantīha daivenaiveha tejasā / (3.1) Par.?
upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ // (3.2) Par.?
śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ / (4.1) Par.?
kulaśīlavayorūpair vidyayābhijanena ca // (4.2) Par.?
eṣām anye paṅktidūṣāstathānye paṅktipāvanāḥ / (5.1) Par.?
apāṅkteyāstu ye rājan kīrtayiṣyāmi tāñśṛṇu // (5.2) Par.?
kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ / (6.1) Par.?
grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī // (6.2) Par.?
agāradāhī garadaḥ kuṇḍāśī somavikrayī / (7.1) Par.?
sāmudriko rājabhṛtyastailikaḥ kūṭakārakaḥ // (7.2) Par.?
pitrā vivadamānaśca yasya copapatir gṛhe / (8.1) Par.?
abhiśastastathā stenaḥ śilpaṃ yaścopajīvati // (8.2) Par.?
parvakāraśca sūcī ca mitradhruk pāradārikaḥ / (9.1) Par.?
avratānām upādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca // (9.2) Par.?
śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca / (10.1) Par.?
parivittiśca yaśca syād duścarmā gurutalpagaḥ / (10.2) Par.?
kuśīlavo devalako nakṣatrair yaśca jīvati // (10.3) Par.?
etān iha vijānīyād apāṅkteyān dvijādhamān / (11.1) Par.?
śūdrāṇām upadeśaṃ ca ye kurvantyalpacetasaḥ // (11.2) Par.?
ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati / (12.1) Par.?
paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa // (12.2) Par.?
yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ / (13.1) Par.?
sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tad āsuram // (13.2) Par.?
asūyatā ca yad dattaṃ yacca śraddhāvivarjitam / (14.1) Par.?
sarvaṃ tad asurendrāya brahmā bhāgam akalpayat // (14.2) Par.?
śvānaśca paṅktidūṣāśca nāvekṣeran kathaṃcana / (15.1) Par.?
tasmāt parivṛte dadyāt tilāṃścānvavakīrayet // (15.2) Par.?
tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ / (16.1) Par.?
yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ // (16.2) Par.?
yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati / (17.1) Par.?
tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam // (17.2) Par.?
ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ / (18.1) Par.?
ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān // (18.2) Par.?
vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi / (19.1) Par.?
pāṅkteyān yāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ // (19.2) Par.?
triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit / (20.1) Par.?
brahmadeyānusaṃtānaśchandogo jyeṣṭhasāmagaḥ // (20.2) Par.?
mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ / (21.1) Par.?
ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā / (21.2) Par.?
vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta // (21.3) Par.?
atharvaśiraso 'dhyetā brahmacārī yatavrataḥ / (22.1) Par.?
satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ // (22.2) Par.?
ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ / (23.1) Par.?
makheṣu ca samantreṣu bhavantyavabhṛthāplutāḥ // (23.2) Par.?
akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ / (24.1) Par.?
sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet / (24.2) Par.?
eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ // (24.3) Par.?
ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ / (25.1) Par.?
yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ // (25.2) Par.?
ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān / (26.1) Par.?
ye ca bhāṣyavidaḥ kecid ye ca vyākaraṇe ratāḥ // (26.2) Par.?
adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca / (27.1) Par.?
adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ // (27.2) Par.?
upapanno gurukule satyavādī sahasradaḥ / (28.1) Par.?
agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca // (28.2) Par.?
yāvad ete prapaśyanti paṅktyāstāvat punantyuta / (29.1) Par.?
tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate // (29.2) Par.?
krośād ardhatṛtīyāt tu pāvayed eka eva hi / (30.1) Par.?
brahmadeyānusaṃtāna iti brahmavido viduḥ // (30.2) Par.?
anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet / (31.1) Par.?
ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam // (31.2) Par.?
atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ / (32.1) Par.?
na ca syāt patito rājan paṅktipāvana eva saḥ // (32.2) Par.?
tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān / (33.1) Par.?
svakarmaniratān dāntān kule jātān bahuśrutān // (33.2) Par.?
yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca / (34.1) Par.?
na prīṇāti pitṝn devān svargaṃ ca na sa gacchati // (34.2) Par.?
yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti / (35.1) Par.?
sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ // (35.2) Par.?
tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni / (36.1) Par.?
yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye // (36.2) Par.?
yathoṣare bījam uptaṃ na rohen na cāsyoptā prāpnuyād bījabhāgam / (37.1) Par.?
evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti // (37.2) Par.?
brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati / (38.1) Par.?
tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate // (38.2) Par.?
saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti / (39.1) Par.?
ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā // (39.2) Par.?
yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti / (40.1) Par.?
tathā dattaṃ nartane gāyane ca yāṃ cānṛce dakṣiṇām āvṛṇoti // (40.2) Par.?
ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai / (41.1) Par.?
āghātanī garhitaiṣā patantī teṣāṃ pretān pātayed devayānāt // (41.2) Par.?
ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira / (42.1) Par.?
niścitāḥ sarvadharmajñāstān devā brāhmaṇān viduḥ // (42.2) Par.?
svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhāstathaiva ca / (43.1) Par.?
taponiṣṭhāśca boddhavyāḥ karmaniṣṭhāśca bhārata // (43.2) Par.?
kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata / (44.1) Par.?
tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ // (44.2) Par.?
ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet / (45.1) Par.?
brāhmaṇā ninditā rājan hanyustripuruṣaṃ kulam // (45.2) Par.?
vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa / (46.1) Par.?
dūrād eva parīkṣeta brāhmaṇān vedapāragān / (46.2) Par.?
priyān vā yadi vā dveṣyāṃsteṣu tacchrāddham āvapet // (46.3) Par.?
yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ / (47.1) Par.?
ekastānmantravit prītaḥ sarvān arhati bhārata // (47.2) Par.?
Duration=0.33606195449829 secs.